Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ पवित्र आत्मा स्पष्टम् इदं वाक्यं वदति चरमकाले कतिपयलोका वह्निनाङ्कितत्वात्

Ⅱ कठोरमनसां कापट्याद् अनृतवादिनां विवाहनिषेधकानां भक्ष्यविशेषनिषेधकाना न्च

Ⅲ भूतस्वरूपाणां शिक्षायां भ्रमकात्मनां वाक्येषु च मनांसि निवेश्य धर्म्माद् भ्रंशिष्यन्ते। तानि तु भक्ष्याणि विश्वासिनां स्वीकृतसत्यधर्म्माणा न्च धन्यवादसहिताय भोगायेश्वरेण ससृजिरे।

Ⅳ यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति,

Ⅴ यत ईश्वरस्य वाक्येन प्रार्थनया च तत् पवित्रीभवति।

Ⅵ एतानि वाक्यानि यदि त्वं भ्रातृन् j नापयेस्तर्हि यीशुख्रीष्टस्योत्तम्ः परिचारको भविष्यसि यो विश्वासो हितोपदेशश्च त्वया गृहीतस्तदीयवाक्यैराप्यायिष्यसे च।

Ⅶ यान्युपाख्यानानि दुर्भावानि वृद्धयोषितामेव योग्यानि च तानि त्वया विसृज्यन्ताम् ईश्वरभक्तये यत्नः क्रियता न्च।

Ⅷ यतः शारीरिको यत्नः स्वल्पफलदो भवति किन्त्वीश्वरभक्तिरैहिकपारत्रिकजीवनयोः प्रतिज् नायुक्ता सती सर्व्वत्र फलदा भवति।

Ⅸ वाक्यमेतद् विश्वसनीयं सर्व्वै र्ग्रहणीय न्च वय न्च तदर्थमेव श्राम्यामो निन्दां भुंज्महे च।

Ⅹ यतो हेतोः सर्व्वमानवानां विशेषतो विश्वासिनां त्राता योऽमर ईश्वरस्तस्मिन् वयं विश्वसामः।

Ⅺ त्वम् एतानि वाक्यानि प्रचारय समुपदिश च।

Ⅻ अल्पवयष्कत्वात् केनाप्यवज् नेयो न भव किन्त्वालापेनाचरणेन प्रेम्ना सदात्मत्वेन विश्वासेन शुचित्वेन च विश्वासिनाम् आदर्शो भव।

ⅩⅢ यावन्नाहम् आगमिष्यामि तावत् त्व पाठे चेतयने उपदेशे च मनो निधत्स्व।

ⅩⅣ प्राचीनगणहस्तार्पणसहितेन भविष्यद्वाक्येन यद्दानं तुभ्यं विश्राणितं तवान्तःस्थे तस्मिन् दाने शिथिलमना मा भव।

ⅩⅤ एतेषु मनो निवेशय, एतेषु वर्त्तस्व, इत्थ न्च सर्व्वविषये तव गुणवृद्धिः प्रकाशतां।

ⅩⅥ स्वस्मिन् उपदेशे च सावधानो भूत्वावतिष्ठस्व तत् कृत्वा त्वयात्मपरित्राणं श्रोतृणा न्च परित्राणं साधयिष्यते।

<- 1 Timothy 31 Timothy 5 ->