Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ यः कश्चित् महायाजको भवति स मानवानां मध्यात् नीतः सन् मानवानां कृत ईश्वरोद्देश्यविषयेऽर्थत उपहाराणां पापार्थकबलीना न्च दान नियुज्यते।

Ⅱ स चाज् नानां भ्रान्ताना न्च लोकानां दुःखेन दुःखी भवितुं शक्नोति, यतो हेतोः स स्वयमपि दौर्ब्बल्यवेष्टितो भवति।

Ⅲ एतस्मात् कारणाच्च यद्वत् लोकानां कृते तद्वद् आत्मकृतेऽपि पापार्थकबलिदानं तेन कर्त्तव्यं।

Ⅳ स घोच्चपदः स्वेच्छातः केनापि न गृह्यते किन्तु हारोण इव य ईश्वरेणाहूयते तेनैव गृह्यते।

Ⅴ एवम्प्रकारेण ख्रीष्टोऽपि महायाजकत्वं ग्रहीतुं स्वीयगौरवं स्वयं न कृतवान्, किन्तु "मदीयतनयोऽसि त्वम् अद्यैव जनितो मयेति" वाचं यस्तं भाषितवान् स एव तस्य गौरवं कृतवान्।

Ⅵ तद्वद् अन्यगीतेऽपीदमुक्तं, त्वं मल्कीषेदकः श्रेण्यां याजकोऽसि सदातनः।

Ⅶ स च देहवासकाले बहुक्रन्दनेनाश्रुपातेन च मृत्युत उद्धरणे समर्थस्य पितुः समीपे पुनः पुनर्विनतिं प्रर्थना न्च कृत्वा तत्फलरूपिणीं श ण्कातो रक्षां प्राप्य च

Ⅷ यद्यपि पुत्रोऽभवत् तथापि यैरक्लिश्यत तैराज् नाग्रहणम् अशिक्षत।

Ⅸ इत्थं सिद्धीभूय निजाज् नाग्राहिणां सर्व्वेषाम् अनन्तपरित्राणस्य कारणस्वरूपो .अभवत्।

Ⅹ तस्मात् स मल्कीषेदकः श्रेणीभुक्तो महायाजक ईश्वरेणाख्यातः।

Ⅺ तमध्यस्माकं बहुकथाः कथयितव्याः किन्तु ताः स्तब्धकर्णइ र्युष्माभि र्दुर्गम्याः।

Ⅻ यतो यूयं यद्यपि समयस्य दीर्घत्वात् शिक्षका भवितुम् अशक्ष्यत तथापीश्वरस्य वाक्यानां या प्रथमा वर्णमाला तामधि शिक्षाप्राप्ति र्युष्माकं पुनरावश्यका भवति, तथा कठिनद्रव्ये नहि किन्तु दुग्धे युष्माकं प्रयोजनम् आस्ते।

ⅩⅢ यो दुग्धपायी स शिशुरेवेतिकारणात् धर्म्मवाक्ये तत्परो नास्ति।

ⅩⅣ किन्तु सदसद्विचारे येषां चेतांसि व्यवहारेण शिक्षितानि तादृशानां सिद्धलोकानां कठोरद्रव्येषु प्रयोजनमस्ति।

<- Hebrews 4Hebrews 6 ->