Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ अपरं पूर्व्वकाले यथा लोकानां मध्ये मिथ्याभविष्यद्वादिन उपातिष्ठन् तथा युष्माकं मध्येऽपि मिथ्याशिक्षका उपस्थास्यन्ति, ते स्वेषां क्रेतारं प्रभुम् अन ण्गीकृत्य सत्वरं विनाशं स्वेषु वर्त्तयन्ति विनाशकवैधर्म्म्यं गुप्तं युष्मन्मध्यम् आनेष्यन्ति।

Ⅱ ततो .अनेकेषु तेषां विनाशकमार्गं गतेषु तेभ्यः सत्यमार्गस्य निन्दा सम्भविष्यति।

Ⅲ अपर न्च ते लोभात् कापट्यवाक्यै र्युष्मत्तो लाभं करिष्यन्ते किन्तु तेषां पुरातनदण्डाज् ना न विलम्बते तेषां विनाशश्च न निद्राति।

Ⅳ ईश्वरः कृतपापान् दूतान् न क्षमित्वा तिमिरशृ ण्खलैः पाताले रुद्ध्वा विचारार्थं समर्पितवान्।

Ⅴ पुरातनं संसारमपि न क्षमित्वा तं दुष्टानां संसारं जलाप्लावनेन मज्जयित्वा सप्तजनैः सहितं धर्म्मप्रचारकं नोहं रक्षितवान्।

Ⅵ सिदोमम् अमोरा चेतिनामके नगरे भविष्यतां दुष्टानां दृष्टान्तं विधाय भस्मीकृत्य विनाशेन दण्डितवान्;

Ⅶ किन्तु तैः कुत्सितव्यभिचारिभि र्दुष्टात्मभिः क्लिष्टं धार्म्मिकं लोटं रक्षितवान्।

Ⅷ स धार्म्मिको जनस्तेषां मध्ये निवसन् स्वीयदृष्टिश्रोत्रगोचरेभ्यस्तेषाम् अधर्म्माचारेभ्यः स्वकीयधार्म्मिकमनसि दिने दिने तप्तवान्।

Ⅸ प्रभु र्भक्तान् परीक्षाद् उद्धर्त्तुं विचारदिन न्च यावद् दण्ड्यामानान् अधार्म्मिकान् रोद्धुं पारयति,

Ⅹ विशेषतो ये .अमेध्याभिलाषात् शारीरिकसुखम् अनुगच्छन्ति कर्तृत्वपदानि चावजानन्ति तानेव (रोद्धुं पारयति|) ते दुःसाहसिनः प्रगल्भाश्च।

Ⅺ अपरं बलगौरवाभ्यां श्रेष्ठा दिव्यदूताः प्रभोः सन्निधौ येषां वैपरीत्येन निन्दासूचकं विचारं न कुर्व्वन्ति तेषाम् उच्चपदस्थानां निन्दनाद् इमे न भीताः।

Ⅻ किन्तु ये बुद्धिहीनाः प्रकृता जन्तवो धर्त्तव्यतायै विनाश्यतायै च जायन्ते तत्सदृशा इमे यन्न बुध्यन्ते तत् निन्दन्तः स्वकीयविनाश्यतया विनंक्ष्यन्ति स्वीयाधर्म्मस्य फलं प्राप्स्यन्ति च।

ⅩⅢ ते दिवा प्रकृष्टभोजनं सुखं मन्यन्ते निजछलैः सुखभोगिनः सन्तो युष्माभिः सार्द्धं भोजनं कुर्व्वन्तः कल ण्किनो दोषिणश्च भवन्ति।

ⅩⅣ तेषां लोचनानि परदाराका ण्क्षीणि पापे चाश्रान्तानि ते च न्चलानि मनांसि मोहयन्ति लोभे तत्परमनसः सन्ति च।

ⅩⅤ ते शापग्रस्ता वंशाः सरलमार्गं विहाय बियोरपुत्रस्य बिलियमस्य विपथेन व्रजन्तो भ्रान्ता अभवन्। स बिलियमो .अप्यधर्म्मात् प्राप्ये पारितोषिकेऽप्रीयत,

ⅩⅥ किन्तु निजापराधाद् भर्त्सनाम् अलभत यतो वचनशक्तिहीनं वाहनं मानुषिकगिरम् उच्चार्य्य भविष्यद्वादिन उन्मत्तताम् अबाधत।

ⅩⅦ इमे निर्जलानि प्रस्रवणानि प्रचण्डवायुना चालिता मेघाश्च तेषां कृते नित्यस्थायी घोरतरान्धकारः स न्चितो .अस्ति।

ⅩⅧ ये च जना भ्रान्त्याचारिगणात् कृच्छ्रेणोद्धृतास्तान् इमे .अपरिमितदर्पकथा भाषमाणाः शारीरिकसुखाभिलाषैः कामक्रीडाभिश्च मोहयन्ति।

ⅩⅨ तेभ्यः स्वाधीनतां प्रतिज् नाय स्वयं विनाश्यताया दासा भवन्ति, यतः, यो येनैव पराजिग्ये स जातस्तस्य कि ण्करः।

ⅩⅩ त्रातुः प्रभो र्यीशुख्रीष्टस्य j नानेन संसारस्य मलेभ्य उद्धृता ये पुनस्तेषु निमज्ज्य पराजीयन्ते तेषां प्रथमदशातः शेषदशा कुत्सिता भवति।

ⅩⅪ तेषां पक्षे धर्म्मपथस्य j नानाप्राप्ति र्वरं न च निर्द्दिष्टात् पवित्रविधिमार्गात् j नानप्राप्तानां परावर्त्तनं।

ⅩⅫ किन्तु येयं सत्या दृष्टान्तकथा सैव तेषु फलितवती, यथा, कुक्कुरः स्वीयवान्ताय व्यावर्त्तते पुनः पुनः। लुठितुं कर्द्दमे तद्वत् क्षालितश्चैव शूकरः॥

<- 2 Peter 12 Peter 3 ->