Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ देवप्रसादे सर्व्वेषाम् अस्माकं j नानमास्ते तद्वयं विद्मः। तथापि j नानं गर्व्वं जनयति किन्तु प्रेमतो निष्ठा जायते।

Ⅱ अतः कश्चन यदि मन्यते मम j नानमास्त इति तर्हि तेन यादृशं j नानं चेष्टितव्यं तादृशं किमपि j नानमद्यापि न लब्धं।

Ⅲ किन्तु य ईश्वरे प्रीयते स ईश्वरेणापि j नायते।

Ⅳ देवताबलिप्रसादभक्षणे वयमिदं विद्मो यत् जगन्मध्ये कोऽपि देवो न विद्यते, एकश्चेश्वरो द्वितीयो नास्तीति।

Ⅴ स्वर्गे पृथिव्यां वा यद्यपि केषुचिद् ईश्वर इति नामारोप्यते तादृशाश्च बहव ईश्वरा बहवश्च प्रभवो विद्यन्ते

Ⅵ तथाप्यस्माकमद्वितीय ईश्वरः स पिता यस्मात् सर्व्वेषां यदर्थ न्चास्माकं सृष्टि र्जाता, अस्माक न्चाद्वितीयः प्रभुः स यीशुः ख्रीष्टो येन सर्व्ववस्तूनां येनास्माकमपि सृष्टिः कृता।

Ⅶ अधिकन्तु j नानं सर्व्वेषां नास्ति यतः केचिदद्यापि देवतां सम्मन्य देवप्रसादमिव तद् भक्ष्यं भु न्जते तेन दुर्ब्बलतया तेषां स्वान्तानि मलीमसानि भवन्ति।

Ⅷ किन्तु भक्ष्यद्रव्याद् वयम् ईश्वरेण ग्राह्या भवामस्तन्नहि यतो भु ण्क्त्वा वयमुत्कृष्टा न भवामस्तद्वदभु ण्क्त्वाप्यपकृष्टा न भवामः।

Ⅸ अतो युष्माकं या क्षमता सा दुर्ब्बलानाम् उन्माथस्वरूपा यन्न भवेत् तदर्थं सावधाना भवत।

Ⅹ यतो j नानविशिष्टस्त्वं यदि देवालये उपविष्टः केनापि दृश्यसे तर्हि तस्य दुर्ब्बलस्य मनसि किं प्रसादभक्षण उत्साहो न जनिष्यते?

Ⅺ तथा सति यस्य कृते ख्रीष्टो ममार तव स दुर्ब्बलो भ्राता तव j नानात् किं न विनंक्ष्यति?

Ⅻ इत्यनेन प्रकारेण भ्रातृणां विरुद्धम् अपराध्यद्भिस्तेषां दुर्ब्बलानि मनांसि व्याघातयद्भिश्च युष्माभिः ख्रीष्टस्य वैपरीत्येनापराध्यते।

ⅩⅢ अतो हेतोः पिशिताशनं यदि मम भ्रातु र्विघ्नस्वरूपं भवेत् तर्ह्यहं यत् स्वभ्रातु र्विघ्नजनको न भवेयं तदर्थं यावज्जीवनं पिशितं न भोक्ष्ये।

<- 1 Corinthians 71 Corinthians 9 ->