Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ asmākaṁ pūrvvapuruṣa ibrāhīm kāyikakriyayā kiṁ labdhavān ētadadhi kiṁ vadiṣyāmaḥ?

Ⅱ sa yadi nijakriyābhyaḥ sapuṇyō bhavēt tarhi tasyātmaślāghāṁ karttuṁ panthā bhavēditi satyaṁ, kintvīśvarasya samīpē nahi|

Ⅲ śāstrē kiṁ likhati? ibrāhīm īśvarē viśvasanāt sa viśvāsastasmai puṇyārthaṁ gaṇitō babhūva|

Ⅳ karmmakāriṇō yad vētanaṁ tad anugrahasya phalaṁ nahi kintu tēnōpārjitaṁ mantavyam|

Ⅴ kintu yaḥ pāpinaṁ sapuṇyīkarōti tasmin viśvāsinaḥ karmmahīnasya janasya yō viśvāsaḥ sa puṇyārthaṁ gaṇyō bhavati|

Ⅵ aparaṁ yaṁ kriyāhīnam īśvaraḥ sapuṇyīkarōti tasya dhanyavādaṁ dāyūd varṇayāmāsa, yathā,

Ⅶ sa dhanyō'ghāni mr̥ṣṭāni yasyāgāṁsyāvr̥tāni ca|

Ⅷ sa ca dhanyaḥ parēśēna pāpaṁ yasya na gaṇyatē|

Ⅸ ēṣa dhanyavādastvakchēdinam atvakchēdinaṁ vā kaṁ prati bhavati? ibrāhīmō viśvāsaḥ puṇyārthaṁ gaṇita iti vayaṁ vadāmaḥ|

Ⅹ sa viśvāsastasya tvakchēditvāvasthāyāṁ kim atvakchēditvāvasthāyāṁ kasmin samayē puṇyamiva gaṇitaḥ? tvakchēditvāvasthāyāṁ nahi kintvatvakchēditvāvasthāyāṁ|

Ⅺ aparañca sa yat sarvvēṣām atvakchēdināṁ viśvāsinām ādipuruṣō bhavēt, tē ca puṇyavattvēna gaṇyēran;

Ⅻ yē ca lōkāḥ kēvalaṁ chinnatvacō na santō 'smatpūrvvapuruṣa ibrāhīm achinnatvak san yēna viśvāsamārgēṇa gatavān tēnaiva tasya pādacihnēna gacchanti tēṣāṁ tvakchēdināmapyādipuruṣō bhavēt tadartham atvakchēdinō mānavasya viśvāsāt puṇyam utpadyata iti pramāṇasvarūpaṁ tvakchēdacihnaṁ sa prāpnōt|

ⅩⅢ ibrāhīm jagatō'dhikārī bhaviṣyati yaiṣā pratijñā taṁ tasya vaṁśañca prati pūrvvam akriyata sā vyavasthāmūlikā nahi kintu viśvāsajanyapuṇyamūlikā|

ⅩⅣ yatō vyavasthāvalambinō yadyadhikāriṇō bhavanti tarhi viśvāsō viphalō jāyatē sā pratijñāpi luptaiva|

ⅩⅤ adhikantu vyavasthā kōpaṁ janayati yatō 'vidyamānāyāṁ vyavasthāyām ājñālaṅghanaṁ na sambhavati|

ⅩⅥ ataēva sā pratijñā yad anugrahasya phalaṁ bhavēt tadarthaṁ viśvāsamūlikā yatastathātvē tadvaṁśasamudāyaṁ prati arthatō yē vyavasthayā tadvaṁśasambhavāḥ kēvalaṁ tān prati nahi kintu ya ibrāhīmīyaviśvāsēna tatsambhavāstānapi prati sā pratijñā sthāsnurbhavati|

ⅩⅦ yō nirjīvān sajīvān avidyamānāni vastūni ca vidyamānāni karōti ibrāhīmō viśvāsabhūmēstasyēśvarasya sākṣāt sō'smākaṁ sarvvēṣām ādipuruṣa āstē, yathā likhitaṁ vidyatē, ahaṁ tvāṁ bahujātīnām ādipuruṣaṁ kr̥tvā niyuktavān|

ⅩⅧ tvadīyastādr̥śō vaṁśō janiṣyatē yadidaṁ vākyaṁ pratiśrutaṁ tadanusārād ibrāhīm bahudēśīyalōkānām ādipuruṣō yad bhavati tadarthaṁ sō'napēkṣitavyamapyapēkṣamāṇō viśvāsaṁ kr̥tavān|

ⅩⅨ aparañca kṣīṇaviśvāsō na bhūtvā śatavatsaravayaskatvāt svaśarīrasya jarāṁ sārānāmnaḥ svabhāryyāyā rajōnivr̥ttiñca tr̥ṇāya na mēnē|

ⅩⅩ aparam aviśvāsād īśvarasya pratijñāvacanē kamapi saṁśayaṁ na cakāra;

ⅩⅪ kintvīśvarēṇa yat pratiśrutaṁ tat sādhayituṁ śakyata iti niścitaṁ vijñāya dr̥ḍhaviśvāsaḥ san īśvarasya mahimānaṁ prakāśayāñcakāra|

ⅩⅫ iti hētōstasya sa viśvāsastadīyapuṇyamiva gaṇayāñcakrē|

ⅩⅩⅢ puṇyamivāgaṇyata tat kēvalasya tasya nimittaṁ likhitaṁ nahi, asmākaṁ nimittamapi,

ⅩⅩⅣ yatō'smākaṁ pāpanāśārthaṁ samarpitō'smākaṁ puṇyaprāptyarthañcōtthāpitō'bhavat yō'smākaṁ prabhu ryīśustasyōtthāpayitarīśvarē

ⅩⅩⅤ yadi vayaṁ viśvasāmastarhyasmākamapi saēva viśvāsaḥ puṇyamiva gaṇayiṣyatē|

<- Romans 3Romans 5 ->