Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ anantaraṁ saptamamudrāyāṁ tēna mōcitāyāṁ sārddhadaṇḍakālaṁ svargō niḥśabdō'bhavat|

Ⅱ aparam aham īśvarasyāntikē tiṣṭhataḥ saptadūtān apaśyaṁ tēbhyaḥ saptatūryyō'dīyanta|

Ⅲ tataḥ param anya ēkō dūta āgataḥ sa svarṇadhūpādhāraṁ gr̥hītvā vēdimupātiṣṭhat sa ca yat siṁhāsanasyāntikē sthitāyāḥ suvarṇavēdyā upari sarvvēṣāṁ pavitralōkānāṁ prārthanāsu dhūpān yōjayēt tadarthaṁ pracuradhūpāstasmai dattāḥ|

Ⅳ tatastasya dūtasya karāt pavitralōkānāṁ prārthanābhiḥ saṁyuktadhūpānāṁ dhūma īśvarasya samakṣaṁ udatiṣṭhat|

Ⅴ paścāt sa dūtō dhūpādhāraṁ gr̥hītvā vēdyā vahninā pūrayitvā pr̥thivyāṁ nikṣiptavān tēna ravā mēghagarjjanāni vidyutō bhūmikampaścābhavan|

Ⅵ tataḥ paraṁ saptatūrī rdhārayantaḥ saptadūtāstūrī rvādayitum udyatā abhavan|

Ⅶ prathamēna tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pr̥thivyāṁ nikṣiptau tēna pr̥thivyāstr̥tīyāṁśō dagdhaḥ, tarūṇāmapi tr̥tīyāṁśō dagdhaḥ, haridvarṇatr̥ṇāni ca sarvvāṇi dagdhāni|

Ⅷ anantaraṁ dvitīyadūtēna tūryyāṁ vāditāyāṁ vahninā prajvalitō mahāparvvataḥ sāgarē nikṣiptastēna sāgarasya tr̥tīyāṁśō raktībhūtaḥ

Ⅸ sāgarē sthitānāṁ saprāṇānāṁ sr̥ṣṭavastūnāṁ tr̥tīyāṁśō mr̥taḥ, arṇavayānānām api tr̥tīyāṁśō naṣṭaḥ|

Ⅹ aparaṁ tr̥tīyadūtēna tūryyāṁ vāditāyāṁ dīpa iva jvalantī ēkā mahatī tārā gagaṇāt nipatya nadīnāṁ jalaprasravaṇānāñcōparyyāvatīrṇā|

Ⅺ tasyāstārāyā nāma nāgadamanakamiti, tēna tōyānāṁ tr̥tīyāṁśē nāgadamanakībhūtē tōyānāṁ tiktatvāt bahavō mānavā mr̥tāḥ|

Ⅻ aparaṁ caturthadūtēna tūryyāṁ vāditāyāṁ sūryyasya tr̥tīyāṁśaścandrasya tr̥tīyāṁśō nakṣatrāṇāñca tr̥tīyāṁśaḥ prahr̥taḥ, tēna tēṣāṁ tr̥tīyāṁśē 'ndhakārībhūtē divasastr̥tīyāṁśakālaṁ yāvat tējōhīnō bhavati niśāpi tāmēvāvasthāṁ gacchati|

ⅩⅢ tadā nirīkṣamāṇēna mayākāśamadhyēnābhipatata ēkasya dūtasya ravaḥ śrutaḥ sa uccai rgadati, aparai ryaistribhi rdūtaistūryyō vāditavyāstēṣām avaśiṣṭatūrīdhvanitaḥ pr̥thivīnivāsināṁ santāpaḥ santāpaḥ santāpaśca sambhaviṣyati|

<- Revelation 7Revelation 9 ->