Link to home pageLanguagesLink to all Bible versions on this site
ⅩⅣ
Ⅰ tataḥ paraṁ nirīkṣamāṇēna mayā mēṣaśāvakō dr̥ṣṭaḥ sa siyōnaparvvatasyōparyyatiṣṭhat, aparaṁ yēṣāṁ bhālēṣu tasya nāma tatpituśca nāma likhitamāstē tādr̥śāścatuścatvāriṁśatsahasrādhikā lakṣalōkāstēna sārddham āsan|

Ⅱ anantaraṁ bahutōyānāṁ rava iva gurutarastanitasya ca rava iva ēkō ravaḥ svargāt mayāśrāvi| mayā śrutaḥ sa ravō vīṇāvādakānāṁ vīṇāvādanasya sadr̥śaḥ|

Ⅲ siṁhasanasyāntikē prāṇicatuṣṭayasya prācīnavargasya cāntikē 'pi tē navīnamēkaṁ gītam agāyan kintu dharaṇītaḥ parikrītān tān catuścatvāriṁśatyahasrādhikalakṣalōkān vinā nāparēṇa kēnāpi tad gītaṁ śikṣituṁ śakyatē|

Ⅳ imē yōṣitāṁ saṅgēna na kalaṅkitā yatastē 'maithunā mēṣaśāvakō yat kimapi sthānaṁ gacchēt tatsarvvasmin sthānē tam anugacchanti yatastē manuṣyāṇāṁ madhyataḥ prathamaphalānīvēśvarasya mēṣaśāvakasya ca kr̥tē parikrītāḥ|

Ⅴ tēṣāṁ vadanēṣu cānr̥taṁ kimapi na vidyatē yatastē nirddōṣā īśvarasiṁhāsanasyāntikē tiṣṭhanti|

Ⅵ anantaram ākāśamadhyēnōḍḍīyamānō 'para ēkō dūtō mayā dr̥ṣṭaḥ sō 'nantakālīyaṁ susaṁvādaṁ dhārayati sa ca susaṁvādaḥ sarvvajātīyān sarvvavaṁśīyān sarvvabhāṣāvādinaḥ sarvvadēśīyāṁśca pr̥thivīnivāsinaḥ prati tēna ghōṣitavyaḥ|

Ⅶ sa uccaiḥsvarēṇēdaṁ gadati yūyamīśvarād bibhīta tasya stavaṁ kuruta ca yatastadīyavicārasya daṇḍa upātiṣṭhat tasmād ākāśamaṇḍalasya pr̥thivyāḥ samudrasya tōyaprasravaṇānāñca sraṣṭā yuṣmābhiḥ praṇamyatāṁ|

Ⅷ tatpaścād dvitīya ēkō dūta upasthāyāvadat patitā patitā sā mahābābil yā sarvvajātīyān svakīyaṁ vyabhicārarūpaṁ krōdhamadam apāyayat|

Ⅸ tatpaścād tr̥tīyō dūta upasthāyōccairavadat, yaḥ kaścita taṁ śaśuṁ tasya pratimāñca praṇamati svabhālē svakarē vā kalaṅkaṁ gr̥hlāti ca

Ⅹ sō 'pīśvarasya krōdhapātrē sthitam amiśritaṁ madat arthata īśvarasya krōdhamadaṁ pāsyati pavitradūtānāṁ mēṣaśāvakasya ca sākṣād vahnigandhakayō ryātanāṁ lapsyatē ca|

Ⅺ tēṣāṁ yātanāyā dhūmō 'nantakālaṁ yāvad udgamiṣyati yē ca paśuṁ tasya pratimāñca pūjayanti tasya nāmnō 'ṅkaṁ vā gr̥hlanti tē divāniśaṁ kañcana virāmaṁ na prāpsyanti|

Ⅻ yē mānavā īśvarasyājñā yīśau viśvāsañca pālayanti tēṣāṁ pavitralōkānāṁ sahiṣṇutayātra prakāśitavyaṁ|

ⅩⅢ aparaṁ svargāt mayā saha sambhāṣamāṇa ēkō ravō mayāśrāvi tēnōktaṁ tvaṁ likha, idānīmārabhya yē prabhau mriyantē tē mr̥tā dhanyā iti; ātmā bhāṣatē satyaṁ svaśramēbhyastai rvirāmaḥ prāptavyaḥ tēṣāṁ karmmāṇi ca tān anugacchanti|

ⅩⅣ tadanantaraṁ nirīkṣamāṇēna mayā śvētavarṇa ēkō mēghō dr̥ṣṭastanmēghārūḍhō janō mānavaputrākr̥tirasti tasya śirasi suvarṇakirīṭaṁ karē ca tīkṣṇaṁ dātraṁ tiṣṭhati|

ⅩⅤ tataḥ param anya ēkō dūtō mandirāt nirgatyōccaiḥsvarēṇa taṁ mēghārūḍhaṁ sambhāṣyāvadat tvayā dātraṁ prasāryya śasyacchēdanaṁ kriyatāṁ śasyacchēdanasya samaya upasthitō yatō mēdinyāḥ śasyāni paripakkāni|

ⅩⅥ tatastēna mēghārūḍhēna pr̥thivyāṁ dātraṁ prasāryya pr̥thivyāḥ śasyacchēdanaṁ kr̥taṁ|

ⅩⅦ anantaram apara ēkō dūtaḥ svargasthamandirāt nirgataḥ sō 'pi tīkṣṇaṁ dātraṁ dhārayati|

ⅩⅧ aparam anya ēkō dūtō vēditō nirgataḥ sa vahnēradhipatiḥ sa uccaiḥsvarēṇa taṁ tīkṣṇadātradhāriṇaṁ sambhāṣyāvadat tvayā svaṁ tīkṣṇaṁ dātraṁ prasāryya mēdinyā drākṣāgucchacchēdanaṁ kriyatāṁ yatastatphalāni pariṇatāni|

ⅩⅨ tataḥ sa dūtaḥ pr̥thivyāṁ svadātraṁ prasāryya pr̥thivyā drākṣāphalacchēdanam akarōt tatphalāni cēśvarasya krōdhasvarūpasya mahākuṇḍasya madhyaṁ nirakṣipat|

ⅩⅩ tatkuṇḍasthaphalāni ca bahi rmardditāni tataḥ kuṇḍamadhyāt nirgataṁ raktaṁ krōśaśataparyyantam aśvānāṁ khalīnān yāvad vyāpnōt|

<- Revelation 13Revelation 15 ->