Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ anantaraṁ parimāṇadaṇḍavad ēkō nalō mahyamadāyi, sa ca dūta upatiṣṭhan mām avadat, utthāyēśvarasya mandiraṁ vēdīṁ tatratyasēvakāṁśca mimīṣva|

Ⅱ kintu mandirasya bahiḥprāṅgaṇaṁ tyaja na mimīṣva yatastad anyajātīyēbhyō dattaṁ, pavitraṁ nagarañca dvicatvāriṁśanmāsān yāvat tēṣāṁ caraṇai rmarddiṣyatē|

Ⅲ paścāt mama dvābhyāṁ sākṣibhyāṁ mayā sāmarthyaṁ dāyiṣyatē tāvuṣṭralōmajavastraparihitau ṣaṣṭhyadhikadviśatādhikasahasradināni yāvad bhaviṣyadvākyāni vadiṣyataḥ|

Ⅳ tāvēva jagadīśvarasyāntikē tiṣṭhantau jitavr̥kṣau dīpavr̥kṣau ca|

Ⅴ yadi kēcit tau hiṁsituṁ cēṣṭantē tarhi tayō rvadanābhyām agni rnirgatya tayōḥ śatrūn bhasmīkariṣyati| yaḥ kaścit tau hiṁsituṁ cēṣṭatē tēnaivamēva vinaṣṭavyaṁ|

Ⅵ tayō rbhaviṣyadvākyakathanadinēṣu yathā vr̥ṣṭi rna jāyatē tathā gaganaṁ rōddhuṁ tayōḥ sāmarthyam asti, aparaṁ tōyāni śōṇitarūpāṇi karttuṁ nijābhilāṣāt muhurmuhuḥ sarvvavidhadaṇḍaiḥ pr̥thivīm āhantuñca tayōḥ sāmarthyamasti|

Ⅶ aparaṁ tayōḥ sākṣyē samāptē sati rasātalād yēnōtthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jēṣyati haniṣyati ca|

Ⅷ tatastayōḥ prabhurapi yasyāṁ mahāpuryyāṁ kruśē hatō 'rthatō yasyāḥ pāramārthikanāmanī sidōmaṁ misaraścēti tasyā mahāpuryyāṁḥ sannivēśē tayōḥ kuṇapē sthāsyataḥ|

Ⅸ tatō nānājātīyā nānāvaṁśīyā nānābhāṣāvādinō nānādēśīyāśca bahavō mānavāḥ sārddhadinatrayaṁ tayōḥ kuṇapē nirīkṣiṣyantē, tayōḥ kuṇapayōḥ śmaśānē sthāpanaṁ nānujñāsyanti|

Ⅹ pr̥thivīnivāsinaśca tayō rhētōrānandiṣyanti sukhabhōgaṁ kurvvantaḥ parasparaṁ dānāni prēṣayiṣyanti ca yatastābhyāṁ bhaviṣyadvādibhyāṁ pr̥thivīnivāsinō yātanāṁ prāptāḥ|

Ⅺ tasmāt sārddhadinatrayāt param īśvarāt jīvanadāyaka ātmani tau praviṣṭē tau caraṇairudatiṣṭhatāṁ, tēna yāvantastāvapaśyan tē 'tīva trāsayuktā abhavan|

Ⅻ tataḥ paraṁ tau svargād uccairidaṁ kathayantaṁ ravam aśr̥ṇutāṁ yuvāṁ sthānam ētad ārōhatāṁ tatastayōḥ śatruṣu nirīkṣamāṇēṣu tau mēghēna svargam ārūḍhavantau|

ⅩⅢ taddaṇḍē mahābhūmikampē jātē puryyā daśamāṁśaḥ patitaḥ saptasahasrāṇi mānuṣāśca tēna bhūmikampēna hatāḥ, avaśiṣṭāśca bhayaṁ gatvā svargīyēśvarasya praśaṁsām akīrttayan|

ⅩⅣ dvitīyaḥ santāpō gataḥ paśya tr̥tīyaḥ santāpastūrṇam āgacchati|

ⅩⅤ anantaraṁ saptadūtēna tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagatō yadyad rājyaṁ tadadhunābhavat| asmatprabhōstadīyābhiṣiktasya tārakasya ca| tēna cānantakālīyaṁ rājatvaṁ prakariṣyatē||

ⅩⅥ aparam īśvarasyāntikē svakīyasiṁhāsanēṣūpaviṣṭāścaturviṁśatiprācīnā bhuvi nyaṅbhūkhā bhūtvēśvaraṁ praṇamyāvadan,

ⅩⅦ hē bhūta varttamānāpi bhaviṣyaṁśca parēśvara| hē sarvvaśaktiman svāmin vayaṁ tē kurmmahē stavaṁ| yat tvayā kriyatē rājyaṁ gr̥hītvā tē mahābalaṁ|

ⅩⅧ vijātīyēṣu kupyatsu prādurbhūtā tava krudhā| mr̥tānāmapi kālō 'sau vicārō bhavitā yadā| bhr̥tyāśca tava yāvantō bhaviṣyadvādisādhavaḥ|yē ca kṣudrā mahāntō vā nāmatastē hi bibhyati| yadā sarvvēbhya ētēbhyō vētanaṁ vitariṣyatē| gantavyaśca yadā nāśō vasudhāyā vināśakaiḥ||

ⅩⅨ anantaram īśvarasya svargasthamandirasya dvāraṁ muktaṁ tanmandiramadhyē ca niyamamañjūṣā dr̥śyābhavat, tēna taḍitō ravāḥ stanitāni bhūmikampō gurutaraśilāvr̥ṣṭiścaitāni samabhavan|

<- Revelation 10Revelation 12 ->