Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ vayaṁ mr̥tijanakakarmmabhyō manaḥparāvarttanam īśvarē viśvāsō majjanaśikṣaṇaṁ hastārpaṇaṁ mr̥talōkānām utthānam

Ⅱ anantakālasthāyivicārājñā caitaiḥ punarbhittimūlaṁ na sthāpayantaḥ khrīṣṭaviṣayakaṁ prathamōpadēśaṁ paścātkr̥tya siddhiṁ yāvad agrasarā bhavāma|

Ⅲ īśvarasyānumatyā ca tad asmābhiḥ kāriṣyatē|

Ⅳ ya ēkakr̥tvō dīptimayā bhūtvā svargīyavararasam āsvaditavantaḥ pavitrasyātmanō'ṁśinō jātā

Ⅴ īśvarasya suvākyaṁ bhāvikālasya śaktiñcāsvaditavantaśca tē bhraṣṭvā yadi

Ⅵ svamanōbhirīśvarasya putraṁ punaḥ kruśē ghnanti lajjāspadaṁ kurvvatē ca tarhi manaḥparāvarttanāya punastān navīnīkarttuṁ kō'pi na śaknōti|

Ⅶ yatō yā bhūmiḥ svōpari bhūyaḥ patitaṁ vr̥ṣṭiṁ pivatī tatphalādhikāriṇāṁ nimittam iṣṭāni śākādīnyutpādayati sā īśvarād āśiṣaṁ prāptā|

Ⅷ kintu yā bhūmi rgōkṣurakaṇṭakavr̥kṣān utpādayati sā na grāhyā śāpārhā ca śēṣē tasyā dāhō bhaviṣyati|

Ⅸ hē priyatamāḥ, yadyapi vayam ētādr̥śaṁ vākyaṁ bhāṣāmahē tathāpi yūyaṁ tata utkr̥ṣṭāḥ paritrāṇapathasya pathikāścādhva iti viśvasāmaḥ|

Ⅹ yatō yuṣmābhiḥ pavitralōkānāṁ ya upakārō 'kāri kriyatē ca tēnēśvarasya nāmnē prakāśitaṁ prēma śramañca vismarttum īśvarō'nyāyakārī na bhavati|

Ⅺ aparaṁ yuṣmākam ēkaikō janō yat pratyāśāpūraṇārthaṁ śēṣaṁ yāvat tamēva yatnaṁ prakāśayēdityaham icchāmi|

Ⅻ ataḥ śithilā na bhavata kintu yē viśvāsēna sahiṣṇutayā ca pratijñānāṁ phalādhikāriṇō jātāstēṣām anugāminō bhavata|

ⅩⅢ īśvarō yadā ibrāhīmē pratyajānāt tadā śrēṣṭhasya kasyāpyaparasya nāmnā śapathaṁ karttuṁ nāśaknōt, atō hētōḥ svanāmnā śapathaṁ kr̥tvā tēnōktaṁ yathā,

ⅩⅣ "satyam ahaṁ tvām āśiṣaṁ gadiṣyāmi tavānvayaṁ varddhayiṣyāmi ca|"

ⅩⅤ anēna prakārēṇa sa sahiṣṇutāṁ vidhāya tasyāḥ pratyāśāyāḥ phalaṁ labdhavān|

ⅩⅥ atha mānavāḥ śrēṣṭhasya kasyacit nāmnā śapantē, śapathaśca pramāṇārthaṁ tēṣāṁ sarvvavivādāntakō bhavati|

ⅩⅦ ityasmin īśvaraḥ pratijñāyāḥ phalādhikāriṇaḥ svīyamantraṇāyā amōghatāṁ bāhulyatō darśayitumicchan śapathēna svapratijñāṁ sthirīkr̥tavān|

ⅩⅧ ataēva yasmin anr̥takathanam īśvarasya na sādhyaṁ tādr̥śēnācalēna viṣayadvayēna sammukhastharakṣāsthalasya prāptayē palāyitānām asmākaṁ sudr̥ḍhā sāntvanā jāyatē|

ⅩⅨ sā pratyāśāsmākaṁ manōnaukāyā acalō laṅgarō bhūtvā vicchēdakavastrasyābhyantaraṁ praviṣṭā|

ⅩⅩ tatraivāsmākam agrasarō yīśuḥ praviśya malkīṣēdakaḥ śrēṇyāṁ nityasthāyī yājakō'bhavat|

<- Hebrews 5Hebrews 7 ->