Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ ahaṁ vadāmi sampadadhikārī yāvad bālastiṣṭhati tāvat sarvvasvasyādhipatiḥ sannapi sa dāsāt kēnāpi viṣayēṇa na viśiṣyatē

Ⅱ kintu pitrā nirūpitaṁ samayaṁ yāvat pālakānāṁ dhanādhyakṣāṇāñca nighnastiṣṭhati|

Ⅲ tadvad vayamapi bālyakālē dāsā iva saṁsārasyākṣaramālāyā adhīnā āsmahē|

Ⅳ anantaraṁ samayē sampūrṇatāṁ gatavati vyavasthādhīnānāṁ mōcanārtham

Ⅴ asmākaṁ putratvaprāptyarthañcēśvaraḥ striyā jātaṁ vyavasthāyā adhinībhūtañca svaputraṁ prēṣitavān|

Ⅵ yūyaṁ santānā abhavata tatkāraṇād īśvaraḥ svaputrasyātmānāṁ yuṣmākam antaḥkaraṇāni prahitavān sa cātmā pitaḥ pitarityāhvānaṁ kārayati|

Ⅶ ata idānīṁ yūyaṁ na dāsāḥ kintuḥ santānā ēva tasmāt santānatvācca khrīṣṭēnēśvarīyasampadadhikāriṇō'pyādhvē|

Ⅷ aparañca pūrvvaṁ yūyam īśvaraṁ na jñātvā yē svabhāvatō'nīśvarāstēṣāṁ dāsatvē'tiṣṭhata|

Ⅸ idānīm īśvaraṁ jñātvā yadi vēśvarēṇa jñātā yūyaṁ kathaṁ punastāni viphalāni tucchāni cākṣarāṇi prati parāvarttituṁ śaknutha? yūyaṁ kiṁ punastēṣāṁ dāsā bhavitumicchatha?

Ⅹ yūyaṁ divasān māsān tithīn saṁvatsarāṁśca sammanyadhvē|

Ⅺ yuṣmadarthaṁ mayā yaḥ pariśramō'kāri sa viphalō jāta iti yuṣmānadhyahaṁ bibhēmi|

Ⅻ hē bhrātaraḥ, ahaṁ yādr̥śō'smi yūyamapi tādr̥śā bhavatēti prārthayē yatō'hamapi yuṣmattulyō'bhavaṁ yuṣmābhi rmama kimapi nāparāddhaṁ|

ⅩⅢ pūrvvamahaṁ kalēvarasya daurbbalyēna yuṣmān susaṁvādam ajñāpayamiti yūyaṁ jānītha|

ⅩⅣ tadānīṁ mama parīkṣakaṁ śārīraklēśaṁ dr̥ṣṭvā yūyaṁ mām avajñāya r̥tīyitavantastannahi kintvīśvarasya dūtamiva sākṣāt khrīṣṭa yīśumiva vā māṁ gr̥hītavantaḥ|

ⅩⅤ atastadānīṁ yuṣmākaṁ yā dhanyatābhavat sā kka gatā? tadānīṁ yūyaṁ yadi svēṣāṁ nayanānyutpāṭya mahyaṁ dātum aśakṣyata tarhi tadapyakariṣyatēti pramāṇam ahaṁ dadāmi|

ⅩⅥ sāmpratamahaṁ satyavāditvāt kiṁ yuṣmākaṁ ripu rjātō'smi?

ⅩⅦ tē yuṣmatkr̥tē sparddhantē kintu sā sparddhā kutsitā yatō yūyaṁ tānadhi yat sparddhadhvaṁ tadarthaṁ tē yuṣmān pr̥thak karttum icchanti|

ⅩⅧ kēvalaṁ yuṣmatsamīpē mamōpasthitisamayē tannahi, kintu sarvvadaiva bhadramadhi sparddhanaṁ bhadraṁ|

ⅩⅨ hē mama bālakāḥ, yuṣmadanta ryāvat khrīṣṭō mūrtimān na bhavati tāvad yuṣmatkāraṇāt punaḥ prasavavēdanēva mama vēdanā jāyatē|

ⅩⅩ ahamidānīṁ yuṣmākaṁ sannidhiṁ gatvā svarāntarēṇa yuṣmān sambhāṣituṁ kāmayē yatō yuṣmānadhi vyākulō'smi|

ⅩⅪ hē vyavasthādhīnatākāṅkṣiṇaḥ yūyaṁ kiṁ vyavasthāyā vacanaṁ na gr̥hlītha?

ⅩⅫ tanmāṁ vadata| likhitamāstē, ibrāhīmō dvau putrāvāsātē tayōrēkō dāsyāṁ dvitīyaśca patnyāṁ jātaḥ|

ⅩⅩⅢ tayō ryō dāsyāṁ jātaḥ sa śārīrikaniyamēna jajñē yaśca patnyāṁ jātaḥ sa pratijñayā jajñē|

ⅩⅩⅣ idamākhyānaṁ dr̥ṣṭantasvarūpaṁ| tē dvē yōṣitāvīśvarīyasandhī tayōrēkā sīnayaparvvatād utpannā dāsajanayitrī ca sā tu hājirā|

ⅩⅩⅤ yasmād hājirāśabdēnāravadēśasthasīnayaparvvatō bōdhyatē, sā ca varttamānāyā yirūśālampuryyāḥ sadr̥śī| yataḥ svabālaiḥ sahitā sā dāsatva āstē|

ⅩⅩⅥ kintu svargīyā yirūśālampurī patnī sarvvēṣām asmākaṁ mātā cāstē|

ⅩⅩⅦ yādr̥śaṁ likhitam āstē, "vandhyē santānahīnē tvaṁ svaraṁ jayajayaṁ kuru| aprasūtē tvayōllāsō jayāśabdaśca gīyatāṁ| yata ēva sanāthāyā yōṣitaḥ santatē rgaṇāt| anāthā yā bhavēnnārī tadapatyāni bhūriśaḥ||"

ⅩⅩⅧ hē bhrātr̥gaṇa, imhāk iva vayaṁ pratijñayā jātāḥ santānāḥ|

ⅩⅩⅨ kintu tadānīṁ śārīrikaniyamēna jātaḥ putrō yadvad ātmikaniyamēna jātaṁ putram upādravat tathādhunāpi|

ⅩⅩⅩ kintu śāstrē kiṁ likhitaṁ? "tvam imāṁ dāsīṁ tasyāḥ putrañcāpasāraya yata ēṣa dāsīputraḥ patnīputrēṇa samaṁ nōttarādhikārī bhaviyyatīti|"

ⅩⅩⅪ ataēva hē bhrātaraḥ, vayaṁ dāsyāḥ santānā na bhūtvā pātnyāḥ santānā bhavāmaḥ|

<- Galatians 3Galatians 5 ->