Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ hē bālakāḥ, yūyaṁ prabhum uddiśya pitrōrājñāgrāhiṇō bhavata yatastat nyāyyaṁ|

Ⅱ tvaṁ nijapitaraṁ mātarañca sammanyasvēti yō vidhiḥ sa pratijñāyuktaḥ prathamō vidhiḥ

Ⅲ phalatastasmāt tava kalyāṇaṁ dēśē ca dīrghakālam āyu rbhaviṣyatīti|

Ⅳ aparaṁ hē pitaraḥ, yūyaṁ svabālakān mā rōṣayata kintu prabhō rvinītyādēśābhyāṁ tān vinayata|

Ⅴ hē dāsāḥ, yūyaṁ khrīṣṭam uddiśya sabhayāḥ kampānvitāśca bhūtvā saralāntaḥkaraṇairaihikaprabhūnām ājñāgrāhiṇō bhavata|

Ⅵ dr̥ṣṭigōcarīyaparicaryyayā mānuṣēbhyō rōcituṁ mā yatadhvaṁ kintu khrīṣṭasya dāsā iva niviṣṭamanōbhirīścarasyēcchāṁ sādhayata|

Ⅶ mānavān anuddiśya prabhumēvōddiśya sadbhāvēna dāsyakarmma kurudhvaṁ|

Ⅷ dāsamuktayō ryēna yat satkarmma kriyatē tēna tasya phalaṁ prabhutō lapsyata iti jānīta ca|

Ⅸ aparaṁ hē prabhavaḥ, yuṣmābhi rbhartsanaṁ vihāya tān prati nyāyyācaraṇaṁ kriyatāṁ yaśca kasyāpi pakṣapātaṁ na karōti yuṣmākamapi tādr̥śa ēkaḥ prabhuḥ svargē vidyata iti jñāyatāṁ|

Ⅹ adhikantu hē bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavantō bhavata|

Ⅺ yūyaṁ yat śayatānaśchalāni nivārayituṁ śaknutha tadartham īśvarīyasusajjāṁ paridhaddhvaṁ|

Ⅻ yataḥ kēvalaṁ raktamāṁsābhyām iti nahi kintu kartr̥tvaparākramayuktaistimirarājyasyēhalōkasyādhipatibhiḥ svargōdbhavai rduṣṭātmabhirēva sārddham asmābhi ryuddhaṁ kriyatē|

ⅩⅢ atō hētō ryūyaṁ yayā saṁkuेlē dinē'vasthātuṁ sarvvāṇi parājitya dr̥ḍhāḥ sthātuñca śakṣyatha tām īśvarīyasusajjāṁ gr̥hlīta|

ⅩⅣ vastutastu satyatvēna śr̥ṅkhalēna kaṭiṁ baddhvā puṇyēna varmmaṇā vakṣa ācchādya

ⅩⅤ śāntēḥ suvārttayā jātam utsāhaṁ pādukāyugalaṁ padē samarpya tiṣṭhata|

ⅩⅥ yēna ca duṣṭātmanō'gnibāṇān sarvvān nirvvāpayituṁ śakṣyatha tādr̥śaṁ sarvvācchādakaṁ phalakaṁ viśvāsaṁ dhārayata|

ⅩⅦ śirastraṁ paritrāṇam ātmanaḥ khaṅgañcēśvarasya vākyaṁ dhārayata|

ⅩⅧ sarvvasamayē sarvvayācanēna sarvvaprārthanēna cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dr̥ḍhākāṅkṣayā jāgrataḥ sarvvēṣāṁ pavitralōkānāṁ kr̥tē sadā prārthanāṁ kurudhvaṁ|

ⅩⅨ ahañca yasya susaṁvādasya śr̥ṅkhalabaddhaḥ pracārakadūtō'smi tam upayuktēnōtsāhēna pracārayituṁ yathā śaknuyāṁ

ⅩⅩ tathā nirbhayēna svarēṇōtsāhēna ca susaṁvādasya nigūḍhavākyapracārāya vaktr̥ाtā yat mahyaṁ dīyatē tadarthaṁ mamāpi kr̥tē prārthanāṁ kurudhvaṁ|

ⅩⅪ aparaṁ mama yāvasthāsti yacca mayā kriyatē tat sarvvaṁ yad yuṣmābhi rjñāyatē tadarthaṁ prabhunā priyabhrātā viśvāsyaḥ paricārakaśca tukhikō yuṣmān tat jñāpayiṣyati|

ⅩⅫ yūyaṁ yad asmākam avasthāṁ jānītha yuṣmākaṁ manāṁsi ca yat sāntvanāṁ labhantē tadarthamēvāhaṁ yuṣmākaṁ sannidhiṁ taṁ prēṣitavāna|

ⅩⅩⅢ aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvēbhyō bhrātr̥bhyaḥ śāntiṁ viśvāsasahitaṁ prēma ca dēyāt|

ⅩⅩⅣ yē kēcit prabhau yīśukhrīṣṭē'kṣayaṁ prēma kurvvanti tān prati prasādō bhūyāt| tathāstu|

<- Ephesians 5