Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ īśvarasya gōcarē yaśca yīśuḥ khrīṣṭaḥ svīyāgamanakālē svarājatvēna jīvatāṁ mr̥tānāñca lōkānāṁ vicāraṁ kariṣyati tasya gōcarē 'haṁ tvām idaṁ dr̥ḍham ājñāpayāmi|

Ⅱ tvaṁ vākyaṁ ghōṣaya kālē'kālē cōtsukō bhava pūrṇayā sahiṣṇutayā śikṣayā ca lōkān prabōdhaya bhartsaya vinayasva ca|

Ⅲ yata ētādr̥śaḥ samaya āyāti yasmin lōkā yathārtham upadēśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti

Ⅳ satyamatācca śrōtrāṇi nivarttya vipathagāminō bhūtvōpākhyānēṣu pravarttiṣyantē;

Ⅴ kintu tvaṁ sarvvaviṣayē prabuddhō bhava duḥkhabhōgaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvēna kuru ca|

Ⅵ mama prāṇānām utsargō bhavati mama prasthānakālaścōpātiṣṭhat|

Ⅶ aham uttamayuddhaṁ kr̥tavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|

Ⅷ śēṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyatē tacca tasmin mahādinē yathārthavicārakēṇa prabhunā mahyaṁ dāyiṣyatē kēvalaṁ mahyam iti nahi kintu yāvantō lōkāstasyāgamanam ākāṅkṣantē tēbhyaḥ sarvvēbhyō 'pi dāyiṣyatē|

Ⅸ tvaṁ tvarayā matsamīpam āgantuṁ yatasva,

Ⅹ yatō dīmā aihikasaṁsāram īhamānō māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān|

Ⅺ kēvalō lūkō mayā sārddhaṁ vidyatē| tvaṁ mārkaṁ saṅginaṁ kr̥tvāgaccha yataḥ sa paricaryyayā mamōpakārī bhaviṣyati,

Ⅻ tukhikañcāham iphiṣanagaraṁ prēṣitavān|

ⅩⅢ yad ācchādanavastraṁ trōyānagarē kārpasya sannidhau mayā nikṣiptaṁ tvamāgamanasamayē tat pustakāni ca viśēṣataścarmmagranthān ānaya|

ⅩⅣ kāṁsyakāraḥ sikandarō mama bahvaniṣṭaṁ kr̥tavān prabhustasya karmmaṇāṁ samucitaphalaṁ dadātu|

ⅩⅤ tvamapi tasmāt sāvadhānāstiṣṭha yataḥ sō'smākaṁ vākyānām atīva vipakṣō jātaḥ|

ⅩⅥ mama prathamapratyuttarasamayē kō'pi mama sahāyō nābhavat sarvvē māṁ paryyatyajan tān prati tasya dōṣasya gaṇanā na bhūyāt;

ⅩⅦ kintu prabhu rmama sahāyō 'bhavat yathā ca mayā ghōṣaṇā sādhyēta bhinnajātīyāśca sarvvē susaṁvādaṁ śr̥ṇuyustathā mahyaṁ śaktim adadāt tatō 'haṁ siṁhasya mukhād uddhr̥taḥ|

ⅩⅧ aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ nētuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmēn|

ⅩⅨ tvaṁ priṣkām ākkilam anīṣipharasya parijanāṁśca namaskuru|

ⅩⅩ irāstaḥ karinthanagarē 'tiṣṭhat traphimaśca pīḍitatvāt milītanagarē mayā vyahīyata|

ⅩⅪ tvaṁ hēmantakālāt pūrvvam āgantuṁ yatasva| ubūlaḥ pūdi rlīnaḥ klaudiyā sarvvē bhrātaraśca tvāṁ namaskurvvatē|

ⅩⅫ prabhu ryīśuḥ khrīṣṭastavātmanā saha bhūyāt| yuṣmāsvanugrahō bhūyāt| āmēn|

<- 2 Timothy 3