Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ hē bhrātaraḥ, śēṣē vadāmi, yūyam asmabhyamidaṁ prārthayadhvaṁ yat prabhō rvākyaṁ yuṣmākaṁ madhyē yathā tathaivānyatrāpi pracarēt mānyañca bhavēt;

Ⅱ yacca vayam avivēcakēbhyō duṣṭēbhyaśca lōkēbhyō rakṣāṁ prāpnuyāma yataḥ sarvvēṣāṁ viśvāsō na bhavati|

Ⅲ kintu prabhu rviśvāsyaḥ sa ēva yuṣmān sthirīkariṣyati duṣṭasya karād uddhariṣyati ca|

Ⅳ yūyam asmābhi ryad ādiśyadhvē tat kurutha kariṣyatha cēti viśvāsō yuṣmānadhi prabhunāsmākaṁ jāyatē|

Ⅴ īśvarasya prēmni khrīṣṭasya sahiṣṇutāyāñca prabhuḥ svayaṁ yuṣmākam antaḥkaraṇāni vinayatu|

Ⅵ hē bhrātaraḥ, asmatprabhō ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmattō yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karōti tarhi yūyaṁ tasmāt pr̥thag bhavata|

Ⅶ yatō vayaṁ yuṣmābhiḥ katham anukarttavyāstad yūyaṁ svayaṁ jānītha| yuṣmākaṁ madhyē vayam avihitācāriṇō nābhavāma,

Ⅷ vināmūlyaṁ kasyāpyannaṁ nābhuṁjmahi kintu kō'pi yad asmābhi rbhāragrastō na bhavēt tadarthaṁ śramēṇa klēśēna ca divāniśaṁ kāryyam akurmma|

Ⅸ atrāsmākam adhikārō nāstītthaṁ nahi kintvasmākam anukaraṇāya yuṣmān dr̥ṣṭāntaṁ darśayitum icchantastad akurmma|

Ⅹ yatō yēna kāryyaṁ na kriyatē tēnāhārō'pi na kriyatāmiti vayaṁ yuṣmatsamīpa upasthitikālē'pi yuṣmān ādiśāma|

Ⅺ yuṣmanmadhyē 'vihitācāriṇaḥ kē'pi janā vidyantē tē ca kāryyam akurvvanta ālasyam ācarantītyasmābhiḥ śrūyatē|

Ⅻ tādr̥śān lōkān asmataprabhō ryīśukhrīṣṭasya nāmnā vayam idam ādiśāma ājñāpayāmaśca, tē śāntabhāvēna kāryyaṁ kurvvantaḥ svakīyamannaṁ bhuñjatāṁ|

ⅩⅢ aparaṁ hē bhrātaraḥ, yūyaṁ sadācaraṇē na klāmyata|

ⅩⅣ yadi ca kaścidētatpatrē likhitām asmākam ājñāṁ na gr̥hlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tēna sa trapiṣyatē|

ⅩⅤ kintu taṁ na śatruṁ manyamānā bhrātaramiva cētayata|

ⅩⅥ śāntidātā prabhuḥ sarvvatra sarvvathā yuṣmabhyaṁ śāntiṁ dēyāt| prabhu ryuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt|

ⅩⅦ namaskāra ēṣa paulasya mama karēṇa likhitō'bhūt sarvvasmin patra ētanmama cihnam ētādr̥śairakṣarai rmayā likhyatē|

ⅩⅧ asmākaṁ prabhō ryīśukhrīṣṭasyānuुgrahaḥ sarvvēṣu yuṣmāsu bhūyāt| āmēn|

<- 2 Thessalonians 2