Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ hē bhrātaraḥ, asmākaṁ prabhō ryīśukhrīṣṭasyāgamanaṁ tasya samīpē 'smākaṁ saṁsthitiñcādhi vayaṁ yuṣmān idaṁ prārthayāmahēे,

Ⅱ prabhēstad dinaṁ prāyēṇōpasthitam iti yadi kaścid ātmanā vācā vā patrēṇa vāsmākam ādēśaṁ kalpayan yuṣmān gadati tarhi yūyaṁ tēna cañcalamanasa udvignāśca na bhavata|

Ⅲ kēnāpi prakārēṇa kō'pi yuṣmān na vañcayatu yatastasmād dināt pūrvvaṁ dharmmalōpēnōpasyātavyaṁ,

Ⅳ yaśca janō vipakṣatāṁ kurvvan sarvvasmād dēvāt pūjanīyavastuścōnnaṁsyatē svam īśvaramiva darśayan īśvaravad īśvarasya mandira upavēkṣyati ca tēna vināśapātrēṇa pāpapuruṣēṇōdētavyaṁ|

Ⅴ yadāhaṁ yuṣmākaṁ sannidhāvāsaṁ tadānīm ētad akathayamiti yūyaṁ kiṁ na smaratha?

Ⅵ sāmprataṁ sa yēna nivāryyatē tad yūyaṁ jānītha, kintu svasamayē tēnōdētavyaṁ|

Ⅶ vidharmmasya nigūḍhō guṇa idānīmapi phalati kintu yastaṁ nivārayati sō'dyāpi dūrīkr̥tō nābhavat|

Ⅷ tasmin dūrīkr̥tē sa vidharmmyudēṣyati kintu prabhu ryīśuḥ svamukhapavanēna taṁ vidhvaṁsayiṣyati nijōpasthitēstējasā vināśayiṣyati ca|

Ⅸ śayatānasya śaktiprakāśanād vināśyamānānāṁ madhyē sarvvavidhāḥ parākramā bhramikā āścaryyakriyā lakṣaṇānyadharmmajātā sarvvavidhapratāraṇā ca tasyōpasthitēḥ phalaṁ bhaviṣyati;

Ⅹ yatō hētōstē paritrāṇaprāptayē satyadharmmasyānurāgaṁ na gr̥hītavantastasmāt kāraṇād

Ⅺ īśvarēṇa tān prati bhrāntikaramāyāyāṁ prēṣitāyāṁ tē mr̥ṣāvākyē viśvasiṣyanti|

Ⅻ yatō yāvantō mānavāḥ satyadharmmē na viśvasyādharmmēṇa tuṣyanti taiḥ sarvvai rdaṇḍabhājanai rbhavitavyaṁ|

ⅩⅢ hē prabhōḥ priyā bhrātaraḥ, yuṣmākaṁ kr̥ta īśvarasya dhanyavādō'smābhiḥ sarvvadā karttavyō yata īśvara ā prathamād ātmanaḥ pāvanēna satyadharmmē viśvāsēna ca paritrāṇārthaṁ yuṣmān varītavān

ⅩⅣ tadarthañcāsmābhi rghōṣitēna susaṁvādēna yuṣmān āhūyāsmākaṁ prabhō ryīśukhrīṣṭasya tējasō'dhikāriṇaḥ kariṣyati|

ⅩⅤ atō hē bhrātaraḥ yūyam asmākaṁ vākyaiḥ patraiśca yāṁ śikṣāṁ labdhavantastāṁ kr̥tsnāṁ śikṣāṁ dhārayantaḥ susthirā bhavata|

ⅩⅥ asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthatō yō yuṣmāsu prēma kr̥tavān nityāñca sāntvanām anugrahēṇōttamapratyāśāñca yuṣmabhyaṁ dattavān

ⅩⅦ sa svayaṁ yuṣmākam antaḥkaraṇāni sāntvayatu sarvvasmin sadvākyē satkarmmaṇi ca susthirīkarōtu ca|

<- 2 Thessalonians 12 Thessalonians 3 ->