Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ vayaṁ kim ātmapraśaṁsanaṁ punarārabhāmahē? yuṣmān prati yuṣmattō vā parēṣāṁ kēṣāñcid ivāsmākamapi kiṁ praśaṁsāpatrēṣu prayōjanam āstē?

Ⅱ yūyamēvāsmākaṁ praśaṁsāpatraṁ taccāsmākam antaḥkaraṇēṣu likhitaṁ sarvvamānavaiśca jñēyaṁ paṭhanīyañca|

Ⅲ yatō 'smābhiḥ sēvitaṁ khrīṣṭasya patraṁ yūyapēva, tacca na masyā kintvamarasyēśvarasyātmanā likhitaṁ pāṣāṇapatrēṣu tannahi kintu kravyamayēṣu hr̥tpatrēṣu likhitamiti suspaṣṭaṁ|

Ⅳ khrīṣṭēnēśvaraṁ pratyasmākam īdr̥śō dr̥ḍhaviśvāsō vidyatē;

Ⅴ vayaṁ nijaguṇēna kimapi kalpayituṁ samarthā iti nahi kintvīśvarādasmākaṁ sāmarthyaṁ jāyatē|

Ⅵ tēna vayaṁ nūtananiyamasyārthatō 'kṣarasaṁsthānasya tannahi kintvātmana ēva sēvanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mr̥tyujanakaṁ kintvātmā jīvanadāyakaḥ|

Ⅶ akṣarai rvilikhitapāṣāṇarūpiṇī yā mr̥tyōḥ sēvā sā yadīdr̥k tējasvinī jātā yattasyācirasthāyinastējasaḥ kāraṇāt mūsasō mukham isrāyēlīyalōkaiḥ saṁdraṣṭuṁ nāśakyata,

Ⅷ tarhyātmanaḥ sēvā kiṁ tatō'pi bahutējasvinī na bhavēt?

Ⅸ daṇḍajanikā sēvā yadi tējōyuktā bhavēt tarhi puṇyajanikā sēvā tatō'dhikaṁ bahutējōyuktā bhaviṣyati|

Ⅹ ubhayōstulanāyāṁ kr̥tāyām ēkasyāstējō dvitīyāyāḥ prakharatarēṇa tējasā hīnatējō bhavati|

Ⅺ yasmād yat lōpanīyaṁ tad yadi tējōyuktaṁ bhavēt tarhi yat cirasthāyi tad bahutaratējōyuktamēva bhaviṣyati|

Ⅻ īdr̥śīṁ pratyāśāṁ labdhvā vayaṁ mahatīṁ pragalbhatāṁ prakāśayāmaḥ|

ⅩⅢ isrāyēlīyalōkā yat tasya lōpanīyasya tējasaḥ śēṣaṁ na vilōkayēyustadarthaṁ mūsā yādr̥g āvaraṇēna svamukham ācchādayat vayaṁ tādr̥k na kurmmaḥ|

ⅩⅣ tēṣāṁ manāṁsi kaṭhinībhūtāni yatastēṣāṁ paṭhanasamayē sa purātanō niyamastēnāvaraṇēnādyāpi pracchannastiṣṭhati|

ⅩⅤ tacca na dūrībhavati yataḥ khrīṣṭēnaiva tat lupyatē| mūsasaḥ śāstrasya pāṭhasamayē'dyāpi tēṣāṁ manāṁsi tēnāvaraṇēna pracchādyantē|

ⅩⅥ kintu prabhuṁ prati manasi parāvr̥ttē tad āvaraṇaṁ dūrīkāriṣyatē|

ⅩⅦ yaḥ prabhuḥ sa ēva sa ātmā yatra ca prabhōrātmā tatraiva muktiḥ|

ⅩⅧ vayañca sarvvē'nācchāditēnāsyēna prabhōstējasaḥ pratibimbaṁ gr̥hlanta ātmasvarūpēṇa prabhunā rūpāntarīkr̥tā varddhamānatējōyuktāṁ tāmēva pratimūrttiṁ prāpnumaḥ|

<- 2 Corinthians 22 Corinthians 4 ->