Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ yadi kaścid adhyakṣapadam ākāṅkṣatē tarhi sa uttamaṁ karmma lipsata iti satyaṁ|

Ⅱ atō'dhyakṣēṇāninditēnaikasyā yōṣitō bhartrā parimitabhōgēna saṁyatamanasā sabhyēnātithisēvakēna śikṣaṇē nipuṇēna

Ⅲ na madyapēna na prahārakēṇa kintu mr̥dubhāvēna nirvvivādēna nirlōbhēna

Ⅳ svaparivārāṇām uttamaśāsakēna pūrṇavinītatvād vaśyānāṁ santānānāṁ niyantrā ca bhavitavyaṁ|

Ⅴ yata ātmaparivārān śāsituṁ yō na śaknōti tēnēśvarasya samitēstattvāvadhāraṇaṁ kathaṁ kāriṣyatē?

Ⅵ aparaṁ sa garvvitō bhūtvā yat śayatāna iva daṇḍayōgyō na bhavēt tadarthaṁ tēna navaśiṣyēṇa na bhavitavyaṁ|

Ⅶ yacca nindāyāṁ śayatānasya jālē ca na patēt tadarthaṁ tēna bahiḥsthalōkānāmapi madhyē sukhyātiyuktēna bhavitavyaṁ|

Ⅷ tadvat paricārakairapi vinītai rdvividhavākyarahitai rbahumadyapānē 'nāsaktai rnirlōbhaiśca bhavitavyaṁ,

Ⅸ nirmmalasaṁvēdēna ca viśvāsasya nigūḍhavākyaṁ dhātivyañca|

Ⅹ agrē tēṣāṁ parīkṣā kriyatāṁ tataḥ param aninditā bhūtvā tē paricaryyāṁ kurvvantu|

Ⅺ aparaṁ yōṣidbhirapi vinītābhiranapavādikābhiḥ satarkābhiḥ sarvvatra viśvāsyābhiśca bhavitavyaṁ|

Ⅻ paricārakā ēkaikayōṣitō bharttārō bhavēyuḥ, nijasantānānāṁ parijanānāñca suśāsanaṁ kuryyuśca|

ⅩⅢ yataḥ sā paricaryyā yai rbhadrarūpēṇa sādhyatē tē śrēṣṭhapadaṁ prāpnuvanti khrīṣṭē yīśau viśvāsēna mahōtsukā bhavanti ca|

ⅩⅣ tvāṁ pratyētatpatralēkhanasamayē śīghraṁ tvatsamīpagamanasya pratyāśā mama vidyatē|

ⅩⅤ yadi vā vilambēya tarhīśvarasya gr̥hē 'rthataḥ satyadharmmasya stambhabhittimūlasvarūpāyām amarēśvarasya samitau tvayā kīdr̥śa ācāraḥ karttavyastat jñātuṁ śakṣyatē|

ⅩⅥ aparaṁ yasya mahattvaṁ sarvvasvīkr̥tam īśvarabhaktēstat nigūḍhavākyamidam īśvarō mānavadēhē prakāśita ātmanā sapuṇyīkr̥tō dūtaiḥ sandr̥ṣṭaḥ sarvvajātīyānāṁ nikaṭē ghōṣitō jagatō viśvāsapātrībhūtastējaḥprāptayē svargaṁ nītaścēti|

<- 1 Timothy 21 Timothy 4 ->