Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ hē bhrātaraḥ, yuṣmābhiḥ kīdr̥g ācaritavyaṁ īśvarāya rōcitavyañca tadadhyasmattō yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|

Ⅱ yatō vayaṁ prabhuyīśunā kīdr̥śīrājñā yuṣmāsu samarpitavantastad yūyaṁ jānītha|

Ⅲ īśvarasyāyam abhilāṣō yad yuṣmākaṁ pavitratā bhavēt, yūyaṁ vyabhicārād dūrē tiṣṭhata|

Ⅳ yuṣmākam ēkaikō janaḥ svakīyaṁ prāṇādhāraṁ pavitraṁ mānyañca rakṣatu,

Ⅴ yē ca bhinnajātīyā lōkā īśvaraṁ na jānanti ta iva tat kāmābhilāṣasyādhīnaṁ na karōtu|

Ⅵ ētasmin viṣayē kō'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yatō'smābhiḥ pūrvvaṁ yathōktaṁ pramāṇīkr̥tañca tathaiva prabhurētādr̥śānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|

Ⅶ yasmād īśvarō'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān|

Ⅷ atō hētō ryaḥ kaścid vākyamētanna gr̥hlāti sa manuṣyam avajānātīti nahi yēna svakīyātmā yuṣmadantarē samarpitastam īśvaram ēvāvajānāti|

Ⅸ bhrātr̥ṣu prēmakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ yatō yūyaṁ parasparaṁ prēmakaraṇāyēśvaraśikṣitā lōkā ādhvē|

Ⅹ kr̥tsnē mākidaniyādēśē ca yāvantō bhrātaraḥ santi tān sarvvān prati yuṣmābhistat prēma prakāśyatē tathāpi hē bhrātaraḥ, vayaṁ yuṣmān vinayāmahē yūyaṁ puna rbahutaraṁ prēma prakāśayata|

Ⅺ aparaṁ yē bahiḥsthitāstēṣāṁ dr̥ṣṭigōcarē yuṣmākam ācaraṇaṁ yat manōramyaṁ bhavēt kasyāpi vastunaścābhāvō yuṣmākaṁ yanna bhavēt,

Ⅻ ētadarthaṁ yūyam asmattō yādr̥śam ādēśaṁ prāptavantastādr̥śaṁ nirvirōdhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ|

ⅩⅢ hē bhrātaraḥ nirāśā anyē lōkā iva yūyaṁ yanna śōcēdhvaṁ tadarthaṁ mahānidrāgatān lōkānadhi yuṣmākam ajñānatā mayā nābhilaṣyatē|

ⅩⅣ yīśu rmr̥tavān punaruthitavāṁścēti yadi vayaṁ viśvāsamastarhi yīśum āśritān mahānidrāprāptān lōkānapīśvarō'vaśyaṁ tēna sārddham ānēṣyati|

ⅩⅤ yatō'haṁ prabhō rvākyēna yuṣmān idaṁ jñāpayāmi; asmākaṁ madhyē yē janāḥ prabhōrāgamanaṁ yāvat jīvantō'vaśēkṣyantē tē mahānidritānām agragāminōna na bhaviṣyanti;

ⅩⅥ yataḥ prabhuḥ siṁhanādēna pradhānasvargadūtasyōccaiḥ śabdēnēśvarīyatūrīvādyēna ca svayaṁ svargād avarōkṣyati tēna khrīṣṭāśritā mr̥talōkāḥ prathamam utthāsyānti|

ⅩⅦ aparam asmākaṁ madhyē yē jīvantō'vaśēkṣyantē ta ākāśē prabhōḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ mēghavāhanēna hariṣyantē; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|

ⅩⅧ atō yūyam ētābhiḥ kathābhiḥ parasparaṁ sāntvayata|

<- 1 Thessalonians 31 Thessalonians 5 ->