Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ te yathā deśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇe susajjāśca bhaveyuḥ

Ⅱ kamapi na nindeyu rnivvirodhinaḥ kṣāntāśca bhaveyuḥ sarvvān prati ca pūrṇaṁ mṛdutvaṁ prakāśayeyuśceti tān ādiśa|

Ⅲ yataḥ pūrvvaṁ vayamapi nirbbodhā anājñāgrāhiṇo bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāseyā duṣṭatverṣyācāriṇo ghṛṇitāḥ parasparaṁ dveṣiṇaścābhavāmaḥ|

Ⅳ kintvasmākaṁ trāturīśvarasya yā dayā marttyānāṁ prati ca yā prītistasyāḥ prādurbhāve jāte

Ⅴ vayam ātmakṛtebhyo dharmmakarmmabhyastannahi kintu tasya kṛpātaḥ punarjanmarūpeṇa prakṣālanena pravitrasyātmano nūtanīkaraṇena ca tasmāt paritrāṇāṁ prāptāḥ

Ⅵ sa cāsmākaṁ trātrā yīśukhrīṣṭenāsmadupari tam ātmānaṁ pracuratvena vṛṣṭavān|

Ⅶ itthaṁ vayaṁ tasyānugraheṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇo jātāḥ|

Ⅷ vākyametad viśvasanīyam ato hetorīśvare ye viśvasitavantaste yathā satkarmmāṇyanutiṣṭheyustathā tān dṛḍham ājñāpayeti mamābhimataṁ|tānyevottamāni mānavebhyaḥ phaladāni ca bhavanti|

Ⅸ mūḍhebhyaḥ praśnavaṁśāvalivivādebhyo vyavasthāyā vitaṇḍābhyaśca nivarttasva yatastā niṣphalā anarthakāśca bhavanti|

Ⅹ yo jano bibhitsustam ekavāraṁ dvirvvā prabodhya dūrīkuru,

Ⅺ yatastādṛśo jano vipathagāmī pāpiṣṭha ātmadoṣakaśca bhavatīti tvayā jñāyatāṁ|

Ⅻ yadāham ārttimāṁ tukhikaṁ vā tava samīpaṁ preṣayiṣyāmi tadā tvaṁ nīkapalau mama samīpam āgantuṁ yatasva yatastatraivāhaṁ śītakālaṁ yāpayituṁ matim akārṣaṁ|

ⅩⅢ vyavasthāpakaḥ sīnā āpalluścaitayoḥ kasyāpyabhāvo yanna bhavet tadarthaṁ tau yatnena tvayā visṛjyetāṁ|

ⅩⅣ aparam asmadīyalokā yanniṣphalā na bhaveyustadarthaṁ prayojanīyopakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|

ⅩⅤ mama saṅginaḥ savve tvāṁ namaskurvvate| ye viśvāsād asmāsu prīyante tān namaskuru; sarvveṣu yuṣmāsvanugraho bhūyāt| āmen|

<- Titus 2