Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ yathārthasyopadeśasya vākyāni tvayā kathyantāṁ

Ⅱ viśeṣataḥ prācīnalokā yathā prabuddhā dhīrā vinītā viśvāse premni sahiṣṇutāyāñca svasthā bhaveyustadvat

Ⅲ prācīnayoṣito'pi yathā dharmmayogyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhaveyuḥ

Ⅳ kintu suśikṣākāriṇyaḥ satya īśvarasya vākyaṁ yat na nindyeta tadarthaṁ yuvatīḥ suśīlatām arthataḥ patisneham apatyasnehaṁ

Ⅴ vinītiṁ śucitvaṁ gṛhiṇītvaṁ saujanyaṁ svāminighnañcādiśeyustathā tvayā kathyatāṁ|

Ⅵ tadvad yūno'pi vinītaye prabodhaya|

Ⅶ tvañca sarvvaviṣaye svaṁ satkarmmaṇāṁ dṛṣṭāntaṁ darśaya śikṣāyāñcāvikṛtatvaṁ dhīratāṁ yathārthaṁ

Ⅷ nirddoṣañca vākyaṁ prakāśaya tena vipakṣo yuṣmākam apavādasya kimapi chidraṁ na prāpya trapiṣyate|

Ⅸ dāsāśca yat svaprabhūnāṁ nighnāḥ sarvvaviṣaye tuṣṭijanakāśca bhaveyuḥ pratyuttaraṁ na kuryyuḥ

Ⅹ kimapi nāpahareyuḥ kintu pūrṇāṁ suviśvastatāṁ prakāśayeyuriti tān ādiśa| yata evamprakāreṇāsmakaṁ trāturīśvarasya śikṣā sarvvaviṣaye tai rbhūṣitavyā|

Ⅺ yato hetostrāṇājanaka īśvarasyānugrahaḥ sarvvān mānavān pratyuditavān

Ⅻ sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkṛtya vinītatvena nyāyeneśvarabhaktyā cehaloke āyu ryāpayāmaḥ,

ⅩⅢ paramasukhasyāśām arthato 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyodayaṁ pratīkṣāmahe|

ⅩⅣ yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|

ⅩⅤ etāni bhāṣasva pūrṇasāmarthyena cādiśa prabodhaya ca, ko'pi tvāṁ nāvamanyatāṁ|

<- Titus 1Titus 3 ->