Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ he bhrātṛgaṇa vyavasthāvidaḥ prati mamedaṁ nivedanaṁ| vidhiḥ kevalaṁ yāvajjīvaṁ mānavoparyyadhipatitvaṁ karotīti yūyaṁ kiṁ na jānītha?

Ⅱ yāvatkālaṁ pati rjīvati tāvatkālam ūḍhā bhāryyā vyavasthayā tasmin baddhā tiṣṭhati kintu yadi pati rmriyate tarhi sā nārī patyu rvyavasthāto mucyate|

Ⅲ etatkāraṇāt patyurjīvanakāle nārī yadyanyaṁ puruṣaṁ vivahati tarhi sā vyabhicāriṇī bhavati kintu yadi sa pati rmriyate tarhi sā tasyā vyavasthāyā muktā satī puruṣāntareṇa vyūḍhāpi vyabhicāriṇī na bhavati|

Ⅳ he mama bhrātṛgaṇa, īśvaranimittaṁ yadasmākaṁ phalaṁ jāyate tadarthaṁ śmaśānād utthāpitena puruṣeṇa saha yuṣmākaṁ vivāho yad bhavet tadarthaṁ khrīṣṭasya śarīreṇa yūyaṁ vyavasthāṁ prati mṛtavantaḥ|

Ⅴ yato'smākaṁ śārīrikācaraṇasamaye maraṇanimittaṁ phalam utpādayituṁ vyavasthayā dūṣitaḥ pāpābhilāṣo'smākam aṅgeṣu jīvan āsīt|

Ⅵ kintu tadā yasyā vyavasthāyā vaśe āsmahi sāmprataṁ tāṁ prati mṛtatvād vayaṁ tasyā adhīnatvāt muktā iti hetorīśvaro'smābhiḥ purātanalikhitānusārāt na sevitavyaḥ kintu navīnasvabhāvenaiva sevitavyaḥ

Ⅶ tarhi vayaṁ kiṁ brūmaḥ? vyavasthā kiṁ pāpajanikā bhavati? netthaṁ bhavatu| vyavasthām avidyamānāyāṁ pāpaṁ kim ityahaṁ nāvedaṁ; kiñca lobhaṁ mā kārṣīriti ced vyavasthāgranthe likhitaṁ nābhaviṣyat tarhi lobhaḥ kimbhūtastadahaṁ nājñāsyaṁ|

Ⅷ kintu vyavasthayā pāpaṁ chidraṁ prāpyāsmākam antaḥ sarvvavidhaṁ kutsitābhilāṣam ajanayat; yato vyavasthāyām avidyamānāyāṁ pāpaṁ mṛtaṁ|

Ⅸ aparaṁ pūrvvaṁ vyavasthāyām avidyamānāyām aham ajīvaṁ tataḥ param ājñāyām upasthitāyām pāpam ajīvat tadāham amriye|

Ⅹ itthaṁ sati jīvananimittā yājñā sā mama mṛtyujanikābhavat|

Ⅺ yataḥ pāpaṁ chidraṁ prāpya vyavasthitādeśena māṁ vañcayitvā tena mām ahan|

Ⅻ ataeva vyavasthā pavitrā, ādeśaśca pavitro nyāyyo hitakārī ca bhavati|

ⅩⅢ tarhi yat svayaṁ hitakṛt tat kiṁ mama mṛtyujanakam abhavat? netthaṁ bhavatu; kintu pāpaṁ yat pātakamiva prakāśate tathā nideśena pāpaṁ yadatīva pātakamiva prakāśate tadarthaṁ hitopāyena mama maraṇam ajanayat|

ⅩⅣ vyavasthātmabodhiketi vayaṁ jānīmaḥ kintvahaṁ śārīratācārī pāpasya krītakiṅkaro vidye|

ⅩⅤ yato yat karmma karomi tat mama mano'bhimataṁ nahi; aparaṁ yan mama mano'bhimataṁ tanna karomi kintu yad ṛtīye tat karomi|

ⅩⅥ tathātve yan mamānabhimataṁ tad yadi karomi tarhi vyavasthā sūttameti svīkaromi|

ⅩⅦ ataeva samprati tat karmma mayā kriyata iti nahi kintu mama śarīrasthena pāpenaiva kriyate|

ⅩⅧ yato mayi, arthato mama śarīre, kimapyuttamaṁ na vasati, etad ahaṁ jānāmi; mamecchukatāyāṁ tiṣṭhantyāmapyaham uttamakarmmasādhane samartho na bhavāmi|

ⅩⅨ yato yāmuttamāṁ kriyāṁ karttumahaṁ vāñchāmi tāṁ na karomi kintu yat kutsitaṁ karmma karttum anicchuko'smi tadeva karomi|

ⅩⅩ ataeva yadyat karmma karttuṁ mamecchā na bhavati tad yadi karomi tarhi tat mayā na kriyate, mamāntarvarttinā pāpenaiva kriyate|

ⅩⅪ bhadraṁ karttum icchukaṁ māṁ yo 'bhadraṁ karttuṁ pravarttayati tādṛśaṁ svabhāvamekaṁ mayi paśyāmi|

ⅩⅫ aham āntarikapuruṣeṇeśvaravyavasthāyāṁ santuṣṭa āse;

ⅩⅩⅢ kintu tadviparītaṁ yudhyantaṁ tadanyamekaṁ svabhāvaṁ madīyāṅgasthitaṁ prapaśyāmi, sa madīyāṅgasthitapāpasvabhāvasyāyattaṁ māṁ karttuṁ ceṣṭate|

ⅩⅩⅣ hā hā yo'haṁ durbhāgyo manujastaṁ mām etasmān mṛtāccharīrāt ko nistārayiṣyati?

ⅩⅩⅤ asmākaṁ prabhuṇā yīśukhrīṣṭena nistārayitāram īśvaraṁ dhanyaṁ vadāmi| ataeva śarīreṇa pāpavyavasthāyā manasā tu īśvaravyavasthāyāḥ sevanaṁ karomi|

<- Romans 6Romans 8 ->