Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ anantaraṁ saptamamudrāyāṁ tena mocitāyāṁ sārddhadaṇḍakālaṁ svargo niḥśabdo'bhavat|

Ⅱ aparam aham īśvarasyāntike tiṣṭhataḥ saptadūtān apaśyaṁ tebhyaḥ saptatūryyo'dīyanta|

Ⅲ tataḥ param anya eko dūta āgataḥ sa svarṇadhūpādhāraṁ gṛhītvā vedimupātiṣṭhat sa ca yat siṁhāsanasyāntike sthitāyāḥ suvarṇavedyā upari sarvveṣāṁ pavitralokānāṁ prārthanāsu dhūpān yojayet tadarthaṁ pracuradhūpāstasmai dattāḥ|

Ⅳ tatastasya dūtasya karāt pavitralokānāṁ prārthanābhiḥ saṁyuktadhūpānāṁ dhūma īśvarasya samakṣaṁ udatiṣṭhat|

Ⅴ paścāt sa dūto dhūpādhāraṁ gṛhītvā vedyā vahninā pūrayitvā pṛthivyāṁ nikṣiptavān tena ravā meghagarjjanāni vidyuto bhūmikampaścābhavan|

Ⅵ tataḥ paraṁ saptatūrī rdhārayantaḥ saptadūtāstūrī rvādayitum udyatā abhavan|

Ⅶ prathamena tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pṛthivyāṁ nikṣiptau tena pṛthivyāstṛtīyāṁśo dagdhaḥ, tarūṇāmapi tṛtīyāṁśo dagdhaḥ, haridvarṇatṛṇāni ca sarvvāṇi dagdhāni|

Ⅷ anantaraṁ dvitīyadūtena tūryyāṁ vāditāyāṁ vahninā prajvalito mahāparvvataḥ sāgare nikṣiptastena sāgarasya tṛtīyāṁśo raktībhūtaḥ

Ⅸ sāgare sthitānāṁ saprāṇānāṁ sṛṣṭavastūnāṁ tṛtīyāṁśo mṛtaḥ, arṇavayānānām api tṛtīyāṁśo naṣṭaḥ|

Ⅹ aparaṁ tṛtīyadūtena tūryyāṁ vāditāyāṁ dīpa iva jvalantī ekā mahatī tārā gagaṇāt nipatya nadīnāṁ jalaprasravaṇānāñcoparyyāvatīrṇā|

Ⅺ tasyāstārāyā nāma nāgadamanakamiti, tena toyānāṁ tṛtīyāṁśe nāgadamanakībhūte toyānāṁ tiktatvāt bahavo mānavā mṛtāḥ|

Ⅻ aparaṁ caturthadūtena tūryyāṁ vāditāyāṁ sūryyasya tṛtīyāṁśaścandrasya tṛtīyāṁśo nakṣatrāṇāñca tṛtīyāṁśaḥ prahṛtaḥ, tena teṣāṁ tṛtīyāṁśe 'ndhakārībhūte divasastṛtīyāṁśakālaṁ yāvat tejohīno bhavati niśāpi tāmevāvasthāṁ gacchati|

ⅩⅢ tadā nirīkṣamāṇena mayākāśamadhyenābhipatata ekasya dūtasya ravaḥ śrutaḥ sa uccai rgadati, aparai ryaistribhi rdūtaistūryyo vāditavyāsteṣām avaśiṣṭatūrīdhvanitaḥ pṛthivīnivāsināṁ santāpaḥ santāpaḥ santāpaśca sambhaviṣyati|

<- Revelation 7Revelation 9 ->