Link to home pageLanguagesLink to all Bible versions on this site
ⅩⅥ
Ⅰ tataḥ paraṁ mandirāt tān saptadūtān sambhāṣamāṇa eṣa mahāravo mayāśrāvi, yūyaṁ gatvā tebhyaḥ saptakaṁsebhya īśvarasya krodhaṁ pṛthivyāṁ srāvayata|

Ⅱ tataḥ prathamo dūto gatvā svakaṁse yadyad avidyata tat pṛthivyām asrāvayat tasmāt paśoḥ kalaṅkadhāriṇāṁ tatpratimāpūjakānāṁ mānavānāṁ śarīreṣu vyathājanakā duṣṭavraṇā abhavan|

Ⅲ tataḥ paraṁ dvitīyo dūtaḥ svakaṁse yadyad avidyata tat samudre 'srāvayat tena sa kuṇapasthaśoṇitarūpyabhavat samudre sthitāśca sarvve prāṇino mṛtyuṁ gatāḥ|

Ⅳ aparaṁ tṛtīyo dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ nadīṣu jalaprasravaṇeṣu cāsrāvayat tatastāni raktamayānyabhavan| aparaṁ toyānām adhipasya dūtasya vāgiyaṁ mayā śrutā|

Ⅴ varttamānaśca bhūtaśca bhaviṣyaṁśca parameśvaraḥ| tvameva nyāyyakārī yad etādṛk tvaṁ vyacārayaḥ|

Ⅵ bhaviṣyadvādisādhūnāṁ raktaṁ taireva pātitaṁ| śoṇitaṁ tvantu tebhyo 'dāstatpānaṁ teṣu yujyate||

Ⅶ anantaraṁ vedīto bhāṣamāṇasya kasyacid ayaṁ ravo mayā śrutaḥ, he paraśvara satyaṁ tat he sarvvaśaktiman prabho| satyā nyāyyāśca sarvvā hi vicārājñāstvadīyakāḥ||

Ⅷ anantaraṁ caturtho dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ sūryye 'srāvayat tasmai ca vahninā mānavān dagdhuṁ sāmarthyam adāyi|

Ⅸ tena manuṣyā mahātāpena tāpitāsteṣāṁ daṇḍānām ādhipatyaviśiṣṭasyeśvarasya nāmānindan tatpraśaṁsārthañca manaḥparivarttanaṁ nākurvvan|

Ⅹ tataḥ paraṁ pañcamo dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ paśoḥ siṁhāsane 'srāvayat tena tasya rāṣṭraṁ timirācchannam abhavat lokāśca vedanākāraṇāt svarasanā adaṁdaśyata|

Ⅺ svakīyavyathāvraṇakāraṇācca svargastham anindan svakriyābhyaśca manāṁsi na parāvarttayan|

Ⅻ tataḥ paraṁ ṣaṣṭho dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ pharātākhyo mahānade 'srāvayat tena sūryyodayadiśa āgamiṣyatāṁ rājñāṁ mārgasugamārthaṁ tasya toyāni paryyaśuṣyan|

ⅩⅢ anantaraṁ nāgasya vadanāt paśo rvadanāt mithyābhaviṣyadvādinaśca vadanāt nirgacchantastrayo 'śucaya ātmāno mayā dṛṣṭāste maṇḍūkākārāḥ|

ⅩⅣ ta āścaryyakarmmakāriṇo bhūtānām ātmānaḥ santi sarvvaśaktimata īśvarasya mahādine yena yuddhena bhavitavyaṁ tatkṛte kṛtsrajagato rājñāḥ saṁgrahītuṁ teṣāṁ sannidhiṁ nirgacchanti|

ⅩⅤ aparam ibribhāṣayā harmmagiddonāmakasthane te saṅgṛhītāḥ|

ⅩⅥ paśyāhaṁ cairavad āgacchāmi yo janaḥ prabuddhastiṣṭhati yathā ca nagnaḥ san na paryyaṭati tasya lajjā ca yathā dṛśyā na bhavati tathā svavāsāṁsi rakṣati sa dhanyaḥ|

ⅩⅦ tataḥ paraṁ saptamo dūtaḥ svakaṁse yadyad avidyata tat sarvvam ākāśe 'srāvayat tena svargīyamandiramadhyasthasiṁhāsanāt mahāravo 'yaṁ nirgataḥ samāptirabhavaditi|

ⅩⅧ tadanantaraṁ taḍito ravāḥ stanitāni cābhavan, yasmin kāle ca pṛthivyāṁ manuṣyāḥ sṛṣṭāstam ārabhya yādṛṅmahābhūmikampaḥ kadāpi nābhavat tādṛg bhūkampo 'bhavat|

ⅩⅨ tadānīṁ mahānagarī trikhaṇḍā jātā bhinnajātīyānāṁ nagarāṇi ca nyapatan mahābābil ceśvareṇa svakīyapracaṇḍakopamadirāpātradānārthaṁ saṁsmṛtā|

ⅩⅩ dvīpāśca palāyitā girayaścāntahitāḥ|

ⅩⅪ gaganamaṇḍalācca manuṣyāṇām uparyyekaikadroṇaparimitaśilānāṁ mahāvṛṣṭirabhavat tacchilāvṛṣṭeḥ kleśāt manuṣyā īśvaram anindam yatastajjātaḥ kleśo 'tīva mahān|

<- Revelation 15Revelation 17 ->