Link to home pageLanguagesLink to all Bible versions on this site
ⅩⅣ
Ⅰ tataḥ paraṁ nirīkṣamāṇena mayā meṣaśāvako dṛṣṭaḥ sa siyonaparvvatasyoparyyatiṣṭhat, aparaṁ yeṣāṁ bhāleṣu tasya nāma tatpituśca nāma likhitamāste tādṛśāścatuścatvāriṁśatsahasrādhikā lakṣalokāstena sārddham āsan|

Ⅱ anantaraṁ bahutoyānāṁ rava iva gurutarastanitasya ca rava iva eko ravaḥ svargāt mayāśrāvi| mayā śrutaḥ sa ravo vīṇāvādakānāṁ vīṇāvādanasya sadṛśaḥ|

Ⅲ siṁhasanasyāntike prāṇicatuṣṭayasya prācīnavargasya cāntike 'pi te navīnamekaṁ gītam agāyan kintu dharaṇītaḥ parikrītān tān catuścatvāriṁśatyahasrādhikalakṣalokān vinā nāpareṇa kenāpi tad gītaṁ śikṣituṁ śakyate|

Ⅳ ime yoṣitāṁ saṅgena na kalaṅkitā yataste 'maithunā meṣaśāvako yat kimapi sthānaṁ gacchet tatsarvvasmin sthāne tam anugacchanti yataste manuṣyāṇāṁ madhyataḥ prathamaphalānīveśvarasya meṣaśāvakasya ca kṛte parikrītāḥ|

Ⅴ teṣāṁ vadaneṣu cānṛtaṁ kimapi na vidyate yataste nirddoṣā īśvarasiṁhāsanasyāntike tiṣṭhanti|

Ⅵ anantaram ākāśamadhyenoḍḍīyamāno 'para eko dūto mayā dṛṣṭaḥ so 'nantakālīyaṁ susaṁvādaṁ dhārayati sa ca susaṁvādaḥ sarvvajātīyān sarvvavaṁśīyān sarvvabhāṣāvādinaḥ sarvvadeśīyāṁśca pṛthivīnivāsinaḥ prati tena ghoṣitavyaḥ|

Ⅶ sa uccaiḥsvareṇedaṁ gadati yūyamīśvarād bibhīta tasya stavaṁ kuruta ca yatastadīyavicārasya daṇḍa upātiṣṭhat tasmād ākāśamaṇḍalasya pṛthivyāḥ samudrasya toyaprasravaṇānāñca sraṣṭā yuṣmābhiḥ praṇamyatāṁ|

Ⅷ tatpaścād dvitīya eko dūta upasthāyāvadat patitā patitā sā mahābābil yā sarvvajātīyān svakīyaṁ vyabhicārarūpaṁ krodhamadam apāyayat|

Ⅸ tatpaścād tṛtīyo dūta upasthāyoccairavadat, yaḥ kaścita taṁ śaśuṁ tasya pratimāñca praṇamati svabhāle svakare vā kalaṅkaṁ gṛhlāti ca

Ⅹ so 'pīśvarasya krodhapātre sthitam amiśritaṁ madat arthata īśvarasya krodhamadaṁ pāsyati pavitradūtānāṁ meṣaśāvakasya ca sākṣād vahnigandhakayo ryātanāṁ lapsyate ca|

Ⅺ teṣāṁ yātanāyā dhūmo 'nantakālaṁ yāvad udgamiṣyati ye ca paśuṁ tasya pratimāñca pūjayanti tasya nāmno 'ṅkaṁ vā gṛhlanti te divāniśaṁ kañcana virāmaṁ na prāpsyanti|

Ⅻ ye mānavā īśvarasyājñā yīśau viśvāsañca pālayanti teṣāṁ pavitralokānāṁ sahiṣṇutayātra prakāśitavyaṁ|

ⅩⅢ aparaṁ svargāt mayā saha sambhāṣamāṇa eko ravo mayāśrāvi tenoktaṁ tvaṁ likha, idānīmārabhya ye prabhau mriyante te mṛtā dhanyā iti; ātmā bhāṣate satyaṁ svaśramebhyastai rvirāmaḥ prāptavyaḥ teṣāṁ karmmāṇi ca tān anugacchanti|

ⅩⅣ tadanantaraṁ nirīkṣamāṇena mayā śvetavarṇa eko megho dṛṣṭastanmeghārūḍho jano mānavaputrākṛtirasti tasya śirasi suvarṇakirīṭaṁ kare ca tīkṣṇaṁ dātraṁ tiṣṭhati|

ⅩⅤ tataḥ param anya eko dūto mandirāt nirgatyoccaiḥsvareṇa taṁ meghārūḍhaṁ sambhāṣyāvadat tvayā dātraṁ prasāryya śasyacchedanaṁ kriyatāṁ śasyacchedanasya samaya upasthito yato medinyāḥ śasyāni paripakkāni|

ⅩⅥ tatastena meghārūḍhena pṛthivyāṁ dātraṁ prasāryya pṛthivyāḥ śasyacchedanaṁ kṛtaṁ|

ⅩⅦ anantaram apara eko dūtaḥ svargasthamandirāt nirgataḥ so 'pi tīkṣṇaṁ dātraṁ dhārayati|

ⅩⅧ aparam anya eko dūto vedito nirgataḥ sa vahneradhipatiḥ sa uccaiḥsvareṇa taṁ tīkṣṇadātradhāriṇaṁ sambhāṣyāvadat tvayā svaṁ tīkṣṇaṁ dātraṁ prasāryya medinyā drākṣāgucchacchedanaṁ kriyatāṁ yatastatphalāni pariṇatāni|

ⅩⅨ tataḥ sa dūtaḥ pṛthivyāṁ svadātraṁ prasāryya pṛthivyā drākṣāphalacchedanam akarot tatphalāni ceśvarasya krodhasvarūpasya mahākuṇḍasya madhyaṁ nirakṣipat|

ⅩⅩ tatkuṇḍasthaphalāni ca bahi rmardditāni tataḥ kuṇḍamadhyāt nirgataṁ raktaṁ krośaśataparyyantam aśvānāṁ khalīnān yāvad vyāpnot|

<- Revelation 13Revelation 15 ->