Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ anantaraṁ parimāṇadaṇḍavad eko nalo mahyamadāyi, sa ca dūta upatiṣṭhan mām avadat, utthāyeśvarasya mandiraṁ vedīṁ tatratyasevakāṁśca mimīṣva|

Ⅱ kintu mandirasya bahiḥprāṅgaṇaṁ tyaja na mimīṣva yatastad anyajātīyebhyo dattaṁ, pavitraṁ nagarañca dvicatvāriṁśanmāsān yāvat teṣāṁ caraṇai rmarddiṣyate|

Ⅲ paścāt mama dvābhyāṁ sākṣibhyāṁ mayā sāmarthyaṁ dāyiṣyate tāvuṣṭralomajavastraparihitau ṣaṣṭhyadhikadviśatādhikasahasradināni yāvad bhaviṣyadvākyāni vadiṣyataḥ|

Ⅳ tāveva jagadīśvarasyāntike tiṣṭhantau jitavṛkṣau dīpavṛkṣau ca|

Ⅴ yadi kecit tau hiṁsituṁ ceṣṭante tarhi tayo rvadanābhyām agni rnirgatya tayoḥ śatrūn bhasmīkariṣyati| yaḥ kaścit tau hiṁsituṁ ceṣṭate tenaivameva vinaṣṭavyaṁ|

Ⅵ tayo rbhaviṣyadvākyakathanadineṣu yathā vṛṣṭi rna jāyate tathā gaganaṁ roddhuṁ tayoḥ sāmarthyam asti, aparaṁ toyāni śoṇitarūpāṇi karttuṁ nijābhilāṣāt muhurmuhuḥ sarvvavidhadaṇḍaiḥ pṛthivīm āhantuñca tayoḥ sāmarthyamasti|

Ⅶ aparaṁ tayoḥ sākṣye samāpte sati rasātalād yenotthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jeṣyati haniṣyati ca|

Ⅷ tatastayoḥ prabhurapi yasyāṁ mahāpuryyāṁ kruśe hato 'rthato yasyāḥ pāramārthikanāmanī sidomaṁ misaraśceti tasyā mahāpuryyāṁḥ sanniveśe tayoḥ kuṇape sthāsyataḥ|

Ⅸ tato nānājātīyā nānāvaṁśīyā nānābhāṣāvādino nānādeśīyāśca bahavo mānavāḥ sārddhadinatrayaṁ tayoḥ kuṇape nirīkṣiṣyante, tayoḥ kuṇapayoḥ śmaśāne sthāpanaṁ nānujñāsyanti|

Ⅹ pṛthivīnivāsinaśca tayo rhetorānandiṣyanti sukhabhogaṁ kurvvantaḥ parasparaṁ dānāni preṣayiṣyanti ca yatastābhyāṁ bhaviṣyadvādibhyāṁ pṛthivīnivāsino yātanāṁ prāptāḥ|

Ⅺ tasmāt sārddhadinatrayāt param īśvarāt jīvanadāyaka ātmani tau praviṣṭe tau caraṇairudatiṣṭhatāṁ, tena yāvantastāvapaśyan te 'tīva trāsayuktā abhavan|

Ⅻ tataḥ paraṁ tau svargād uccairidaṁ kathayantaṁ ravam aśṛṇutāṁ yuvāṁ sthānam etad ārohatāṁ tatastayoḥ śatruṣu nirīkṣamāṇeṣu tau meghena svargam ārūḍhavantau|

ⅩⅢ taddaṇḍe mahābhūmikampe jāte puryyā daśamāṁśaḥ patitaḥ saptasahasrāṇi mānuṣāśca tena bhūmikampena hatāḥ, avaśiṣṭāśca bhayaṁ gatvā svargīyeśvarasya praśaṁsām akīrttayan|

ⅩⅣ dvitīyaḥ santāpo gataḥ paśya tṛtīyaḥ santāpastūrṇam āgacchati|

ⅩⅤ anantaraṁ saptadūtena tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagato yadyad rājyaṁ tadadhunābhavat| asmatprabhostadīyābhiṣiktasya tārakasya ca| tena cānantakālīyaṁ rājatvaṁ prakariṣyate||

ⅩⅥ aparam īśvarasyāntike svakīyasiṁhāsaneṣūpaviṣṭāścaturviṁśatiprācīnā bhuvi nyaṅbhūkhā bhūtveśvaraṁ praṇamyāvadan,

ⅩⅦ he bhūta varttamānāpi bhaviṣyaṁśca pareśvara| he sarvvaśaktiman svāmin vayaṁ te kurmmahe stavaṁ| yat tvayā kriyate rājyaṁ gṛhītvā te mahābalaṁ|

ⅩⅧ vijātīyeṣu kupyatsu prādurbhūtā tava krudhā| mṛtānāmapi kālo 'sau vicāro bhavitā yadā| bhṛtyāśca tava yāvanto bhaviṣyadvādisādhavaḥ|ye ca kṣudrā mahānto vā nāmataste hi bibhyati| yadā sarvvebhya etebhyo vetanaṁ vitariṣyate| gantavyaśca yadā nāśo vasudhāyā vināśakaiḥ||

ⅩⅨ anantaram īśvarasya svargasthamandirasya dvāraṁ muktaṁ tanmandiramadhye ca niyamamañjūṣā dṛśyābhavat, tena taḍito ravāḥ stanitāni bhūmikampo gurutaraśilāvṛṣṭiścaitāni samabhavan|

<- Revelation 10Revelation 12 ->