Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ khrīṣṭād yadi kimapi sāntvanaṁ kaścit premajāto harṣaḥ kiñcid ātmanaḥ samabhāgitvaṁ kācid anukampā kṛpā vā jāyate tarhi yūyaṁ mamāhlādaṁ pūrayanta

Ⅱ ekabhāvā ekapremāṇa ekamanasa ekaceṣṭāśca bhavata|

Ⅲ virodhād darpād vā kimapi mā kuruta kintu namratayā svebhyo'parān viśiṣṭān manyadhvaṁ|

Ⅳ kevalam ātmahitāya na ceṣṭamānāḥ parahitāyāpi ceṣṭadhvaṁ|

Ⅴ khrīṣṭasya yīśo ryādṛśaḥ svabhāvo yuṣmākam api tādṛśo bhavatu|

Ⅵ sa īśvararūpī san svakīyām īśvaratulyatāṁ ślāghāspadaṁ nāmanyata,

Ⅶ kintu svaṁ śūnyaṁ kṛtvā dāsarūpī babhūva narākṛtiṁ lebhe ca|

Ⅷ itthaṁ naramūrttim āśritya namratāṁ svīkṛtya mṛtyorarthataḥ kruśīyamṛtyoreva bhogāyājñāgrāhī babhūva|

Ⅸ tatkāraṇād īśvaro'pi taṁ sarvvonnataṁ cakāra yacca nāma sarvveṣāṁ nāmnāṁ śreṣṭhaṁ tadeva tasmai dadau,

Ⅹ tatastasmai yīśunāmne svargamartyapātālasthitaiḥ sarvvai rjānupātaḥ karttavyaḥ,

Ⅺ tātastheśvarasya mahimne ca yīśukhrīṣṭaḥ prabhuriti jihvābhiḥ svīkarttavyaṁ|

Ⅻ ato he priyatamāḥ, yuṣmābhi ryadvat sarvvadā kriyate tadvat kevale mamopasthitikāle tannahi kintvidānīm anupasthite'pi mayi bahutarayatnenājñāṁ gṛhītvā bhayakampābhyāṁ svasvaparitrāṇaṁ sādhyatāṁ|

ⅩⅢ yata īśvara eva svakīyānurodhād yuṣmanmadhye manaskāmanāṁ karmmasiddhiñca vidadhāti|

ⅩⅣ yūyaṁ kalahavivādarvijatam ācāraṁ kurvvanto'nindanīyā akuṭilā

ⅩⅤ īśvarasya niṣkalaṅkāśca santānāiva vakrabhāvānāṁ kuṭilācāriṇāñca lokānāṁ madhye tiṣṭhata,

ⅩⅥ yatasteṣāṁ madhye yūyaṁ jīvanavākyaṁ dhārayanto jagato dīpakā iva dīpyadhve| yuṣmābhistathā kṛte mama yatnaḥ pariśramo vā na niṣphalo jāta ityahaṁ khrīṣṭasya dine ślāghāṁ karttuṁ śakṣyāmi|

ⅩⅦ yuṣmākaṁ viśvāsārthakāya balidānāya sevanāya ca yadyapyahaṁ niveditavyo bhaveyaṁ tathāpi tenānandāmi sarvveṣāṁ yuṣmākam ānandasyāṁśī bhavāmi ca|

ⅩⅧ tadvad yūyamapyānandata madīyānandasyāṁśino bhavata ca|

ⅩⅨ yuṣmākam avasthām avagatyāhamapi yat sāntvanāṁ prāpnuyāṁ tadarthaṁ tīmathiyaṁ tvarayā yuṣmatsamīpaṁ preṣayiṣyāmīti prabhau pratyāśāṁ kurvve|

ⅩⅩ yaḥ satyarūpeṇa yuṣmākaṁ hitaṁ cintayati tādṛśa ekabhāvastasmādanyaḥ ko'pi mama sannidhau nāsti|

ⅩⅪ yato'pare sarvve yīśoḥ khrīṣṭasya viṣayān na cintayanta ātmaviṣayān cintayanti|

ⅩⅫ kintu tasya parīkṣitatvaṁ yuṣmābhi rjñāyate yataḥ putro yādṛk pituḥ sahakārī bhavati tathaiva susaṁvādasya paricaryyāyāṁ sa mama sahakārī jātaḥ|

ⅩⅩⅢ ataeva mama bhāvidaśāṁ jñātvā tatkṣaṇāt tameva preṣayituṁ pratyāśāṁ kurvve

ⅩⅩⅣ svayam ahamapi tūrṇaṁ yuṣmatsamīpaṁ gamiṣyāmītyāśāṁ prabhunā kurvve|

ⅩⅩⅤ aparaṁ ya ipāphradīto mama bhrātā karmmayuddhābhyāṁ mama sahāyaśca yuṣmākaṁ dūto madīyopakārāya pratinidhiścāsti yuṣmatsamīpe tasya preṣaṇam āvaśyakam amanye|

ⅩⅩⅥ yataḥ sa yuṣmān sarvvān akāṅkṣata yuṣmābhistasya rogasya vārttāśrāvīti buddhvā paryyaśocacca|

ⅩⅩⅦ sa pīḍayā mṛtakalpo'bhavaditi satyaṁ kintvīśvarastaṁ dayitavān mama ca duḥkhāt paraṁ punarduḥkhaṁ yanna bhavet tadarthaṁ kevalaṁ taṁ na dayitvā māmapi dayitavān|

ⅩⅩⅧ ataeva yūyaṁ taṁ vilokya yat punarānandeta mamāpi duḥkhasya hrāso yad bhavet tadartham ahaṁ tvarayā tam apreṣayaṁ|

ⅩⅩⅨ ato yūyaṁ prabhoḥ kṛte sampūrṇenānandena taṁ gṛhlīta tādṛśān lokāṁścādaraṇīyān manyadhvaṁ|

ⅩⅩⅩ yato mama sevane yuṣmākaṁ truṭiṁ pūrayituṁ sa prāṇān paṇīkṛtya khrīṣṭasya kāryyārthaṁ mṛtaprāye'bhavat|

<- Philippians 1Philippians 3 ->