Link to home pageLanguagesLink to all Bible versions on this site

philomonaṁ patraṁ

Ⅰ khrīṣṭasya yīśo rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmonaṁ

Ⅱ priyām āppiyāṁ sahasenām ārkhippaṁ philīmonasya gṛhe sthitāṁ samitiñca prati patraṁ likhataḥ|

Ⅲ asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati śāntim anugrahañca kriyāstāṁ|

Ⅳ prabhuṁ yīśuṁ prati sarvvān pavitralokān prati ca tava premaviśvāsayo rvṛttāntaṁ niśamyāhaṁ

Ⅴ prārthanāsamaye tava nāmoccārayan nirantaraṁ mameśvaraṁ dhanyaṁ vadāmi|

Ⅵ asmāsu yadyat saujanyaṁ vidyate tat sarvvaṁ khrīṣṭaṁ yīśuṁ yat prati bhavatīti jñānāya tava viśvāsamūlikā dānaśīlatā yat saphalā bhavet tadaham icchāmi|

Ⅶ he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|

Ⅷ tvayā yat karttavyaṁ tat tvām ājñāpayituṁ yadyapyahaṁ khrīṣṭenātīvotsuko bhaveyaṁ tathāpi vṛddha

Ⅸ idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūto yaḥ paulaḥ so'haṁ tvāṁ vinetuṁ varaṁ manye|

Ⅹ ataḥ śṛṅkhalabaddho'haṁ yamajanayaṁ taṁ madīyatanayam onīṣimam adhi tvāṁ vinaye|

Ⅺ sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama copakārī bhavati|

Ⅻ tamevāhaṁ tava samīpaṁ preṣayāmi, ato madīyaprāṇasvarūpaḥ sa tvayānugṛhyatāṁ|

ⅩⅢ susaṁvādasya kṛte śṛṅkhalabaddho'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ|

ⅩⅣ kintu tava saujanyaṁ yad balena na bhūtvā svecchāyāḥ phalaṁ bhavet tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanye|

ⅩⅤ ko jānāti kṣaṇakālārthaṁ tvattastasya vicchedo'bhavad etasyāyam abhiprāyo yat tvam anantakālārthaṁ taṁ lapsyase

ⅩⅥ puna rdāsamiva lapsyase tannahi kintu dāsāt śreṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tato'dhikaṁ priyaṁ bhrātaramiva|

ⅩⅦ ato heto ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugṛhāṇa|

ⅩⅧ tena yadi tava kimapyaparāddhaṁ tubhyaṁ kimapi dhāryyate vā tarhi tat mameti viditvā gaṇaya|

ⅩⅨ ahaṁ tat pariśotsyāmi, etat paulo'haṁ svahastena likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ necchāmi|

ⅩⅩ bho bhrātaḥ, prabhoḥ kṛte mama vāñchāṁ pūraya khrīṣṭasya kṛte mama prāṇān āpyāyaya|

ⅩⅪ tavājñāgrāhitve viśvasya mayā etat likhyate mayā yaducyate tato'dhikaṁ tvayā kāriṣyata iti jānāmi|

ⅩⅫ tatkaraṇasamaye madarthamapi vāsagṛhaṁ tvayā sajjīkriyatāṁ yato yuṣmākaṁ prārthanānāṁ phalarūpo vara ivāhaṁ yuṣmabhyaṁ dāyiṣye mameti pratyāśā jāyate|

ⅩⅩⅢ khrīṣṭasya yīśāḥ kṛte mayā saha bandiripāphrā

ⅩⅩⅣ mama sahakāriṇo mārka āriṣṭārkho dīmā lūkaśca tvāṁ namaskāraṁ vedayanti|

ⅩⅩⅤ asmākaṁ prabho ryīśukhrīṣṭasyānugraho yuṣmākam ātmanā saha bhūyāt| āmen|