Link to home pageLanguagesLink to all Bible versions on this site
ⅩⅥ
Ⅰ tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivedayāmāsuḥ|

Ⅱ tataḥ sa uktavān, sandhyāyāṁ nabhaso raktatvād yūyaṁ vadatha, śvo nirmmalaṁ dinaṁ bhaviṣyati;

Ⅲ prātaḥkāle ca nabhaso raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| he kapaṭino yadi yūyam antarīkṣasya lakṣma boddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ boddhuṁ na śaknutha?

Ⅳ etatkālasya duṣṭo vyabhicārī ca vaṁśo lakṣma gaveṣayati, kintu yūnaso bhaviṣyadvādino lakṣma vinānyat kimapi lakṣma tān na darśayiyyate| tadānīṁ sa tān vihāya pratasthe|

Ⅴ anantaramanyapāragamanakāle tasya śiṣyāḥ pūpamānetuṁ vismṛtavantaḥ|

Ⅵ yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata|

Ⅶ tena te parasparaṁ vivicya kathayitumārebhire, vayaṁ pūpānānetuṁ vismṛtavanta etatkāraṇād iti kathayati|

Ⅷ kintu yīśustadvijñāya tānavocat, he stokaviśvāsino yūyaṁ pūpānānayanamadhi kutaḥ parasparametad viviṁkya?

Ⅸ yuṣmābhiḥ kimadyāpi na jñāyate? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣeṣu bhojiteṣu bhakṣyocchiṣṭapūrṇān kati ḍalakān samagṛhlītaṁ;

Ⅹ tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣeṣu bhejiteṣu kati ḍalakān samagṛhlīta, tat kiṁ yuṣmābhirna smaryyate?

Ⅺ tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, etad yūyaṁ kuto na budhyadhve?

Ⅻ tadānīṁ pūpakiṇvaṁ prati sāvadhānāstiṣṭhateti noktvā phirūśināṁ sidūkināñca upadeśaṁ prati sāvadhānāstiṣṭhateti kathitavān, iti tairabodhi|

ⅩⅢ aparañca yīśuḥ kaisariyā-philipipradeśamāgatya śiṣyān apṛcchat, yo'haṁ manujasutaḥ so'haṁ kaḥ? lokairahaṁ kimucye?

ⅩⅣ tadānīṁ te kathitavantaḥ, kecid vadanti tvaṁ majjayitā yohan, kecidvadanti, tvam eliyaḥ, kecicca vadanti, tvaṁ yirimiyo vā kaścid bhaviṣyadvādīti|

ⅩⅤ paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimon pitara uvāca,

ⅩⅥ tvamamareśvarasyābhiṣiktaputraḥ|

ⅩⅦ tato yīśuḥ kathitavān, he yūnasaḥ putra śimon tvaṁ dhanyaḥ; yataḥ kopi anujastvayyetajjñānaṁ nodapādayat, kintu mama svargasyaḥ pitodapādayat|

ⅩⅧ ato'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyopari svamaṇḍalīṁ nirmmāsyāmi, tena nirayo balāt tāṁ parājetuṁ na śakṣyati|

ⅩⅨ ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tena yat kiñcana tvaṁ pṛthivyāṁ bhaṁtsyasi tatsvarge bhaṁtsyate, yacca kiñcana mahyāṁ mokṣyasi tat svarge mokṣyate|

ⅩⅩ paścāt sa śiṣyānādiśat, ahamabhiṣikto yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata|

ⅩⅪ anyañca yirūśālamnagaraṁ gatvā prācīnalokebhyaḥ pradhānayājakebhya upādhyāyebhyaśca bahuduḥkhabhogastai rhatatvaṁ tṛtīyadine punarutthānañca mamāvaśyakam etāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|

ⅩⅫ tadānīṁ pitarastasya karaṁ ghṛtvā tarjayitvā kathayitumārabdhavān, he prabho, tat tvatto dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyate|

ⅩⅩⅢ kintu sa vadanaṁ parāvartya pitaraṁ jagāda, he vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhase, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rocate|

ⅩⅩⅣ anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gṛhlan matpaścādāyātu|

ⅩⅩⅤ yato yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yo madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|

ⅩⅩⅥ mānuṣo yadi sarvvaṁ jagat labhate nijapraṇān hārayati, tarhi tasya ko lābhaḥ? manujo nijaprāṇānāṁ vinimayena vā kiṁ dātuṁ śaknoti?

ⅩⅩⅦ manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāveṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|

ⅩⅩⅧ ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyanto mṛtyuṁ na svādiṣyanti, etādṛśāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|

<- Matthew 15Matthew 17 ->