Link to home pageLanguagesLink to all Bible versions on this site
ⅩⅣ
Ⅰ tadānīṁ rājā herod yīśo ryaśaḥ śrutvā nijadāseyān jagād,

Ⅱ eṣa majjayitā yohan, pramitebhayastasyotthānāt tenetthamadbhutaṁ karmma prakāśyate|

Ⅲ purā herod nijabhrātu: philipo jāyāyā herodīyāyā anurodhād yohanaṁ dhārayitvā baddhā kārāyāṁ sthāpitavān|

Ⅳ yato yohan uktavān, etsayāḥ saṁgraho bhavato nocitaḥ|

Ⅴ tasmāt nṛpatistaṁ hantumicchannapi lokebhyo vibhayāñcakāra; yataḥ sarvve yohanaṁ bhaviṣyadvādinaṁ menire|

Ⅵ kintu herodo janmāhīyamaha upasthite herodīyāyā duhitā teṣāṁ samakṣaṁ nṛtitvā herodamaprīṇyat|

Ⅶ tasmāt bhūpatiḥ śapathaṁ kurvvan iti pratyajñāsīt, tvayā yad yācyate, tadevāhaṁ dāsyāmi|

Ⅷ sā kumārī svīyamātuḥ śikṣāṁ labdhā babhāṣe, majjayituryohana uttamāṅgaṁ bhājane samānīya mahyaṁ viśrāṇaya|

Ⅸ tato rājā śuśoca, kintu bhojanāyopaviśatāṁ saṅgināṁ svakṛtaśapathasya cānurodhāt tat pradātuma ādideśa|

Ⅹ paścāt kārāṁ prati naraṁ prahitya yohana uttamāṅgaṁ chittvā

Ⅺ tat bhājana ānāyya tasyai kumāryyai vyaśrāṇayat, tataḥ sā svajananyāḥ samīpaṁ tannināya|

Ⅻ paścāt yohanaḥ śiṣyā āgatya kāyaṁ nītvā śmaśāne sthāpayāmāsustato yīśoḥ sannidhiṁ vrajitvā tadvārttāṁ babhāṣire|

ⅩⅢ anantaraṁ yīśuriti niśabhya nāvā nirjanasthānam ekākī gatavān, paścāt mānavāstat śrutvā nānānagarebhya āgatya padaistatpaścād īyuḥ|

ⅩⅣ tadānīṁ yīśu rbahirāgatya mahāntaṁ jananivahaṁ nirīkṣya teṣu kāruṇikaḥ man teṣāṁ pīḍitajanān nirāmayān cakāra|

ⅩⅤ tataḥ paraṁ sandhyāyāṁ śiṣyāstadantikamāgatya kathayāñcakruḥ, idaṁ nirjanasthānaṁ velāpyavasannā; tasmāt manujān svasvagrāmaṁ gantuṁ svārthaṁ bhakṣyāṇi kretuñca bhavān tān visṛjatu|

ⅩⅥ kintu yīśustānavādīt, teṣāṁ gamane prayojanaṁ nāsti, yūyameva tān bhojayata|

ⅩⅦ tadā te pratyavadan, asmākamatra pūpapañcakaṁ mīnadvayañcāste|

ⅩⅧ tadānīṁ tenoktaṁ tāni madantikamānayata|

ⅩⅨ anantaraṁ sa manujān yavasoparyyupaveṣṭum ājñāpayāmāsa; apara tat pūpapañcakaṁ mīnadvayañca gṛhlan svargaṁ prati nirīkṣyeśvarīyaguṇān anūdya bhaṁktvā śiṣyebhyo dattavān, śiṣyāśca lokebhyo daduḥ|

ⅩⅩ tataḥ sarvve bhuktvā paritṛptavantaḥ, tatastadavaśiṣṭabhakṣyaiḥ pūrṇān dvādaśaḍalakān gṛhītavantaḥ|

ⅩⅪ te bhoktāraḥ strīrbālakāṁśca vihāya prāyeṇa pañca sahasrāṇi pumāṁsa āsan|

ⅩⅫ tadanantaraṁ yīśu rlokānāṁ visarjanakāle śiṣyān taraṇimāroḍhuṁ svāgre pāraṁ yātuñca gāḍhamādiṣṭavān|

ⅩⅩⅢ tato lokeṣu visṛṣṭeṣu sa vivikte prārthayituṁ girimekaṁ gatvā sandhyāṁ yāvat tatraikākī sthitavān|

ⅩⅩⅣ kintu tadānīṁ sammukhavātatvāt saritpate rmadhye taraṅgaistaraṇirdolāyamānābhavat|

ⅩⅩⅤ tadā sa yāminyāścaturthaprahare padbhyāṁ vrajan teṣāmantikaṁ gatavān|

ⅩⅩⅥ kintu śiṣyāstaṁ sāgaropari vrajantaṁ vilokya samudvignā jagaduḥ, eṣa bhūta iti śaṅkamānā uccaiḥ śabdāyāñcakrire ca|

ⅩⅩⅦ tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, eṣo'ham|

ⅩⅩⅧ tataḥ pitara ityuktavān, he prabho, yadi bhavāneva, tarhi māṁ bhavatsamīpaṁ yātumājñāpayatu|

ⅩⅩⅨ tataḥ tenādiṣṭaḥ pitarastaraṇito'varuhya yīśeाrantikaṁ prāptuṁ toyopari vavrāja|

ⅩⅩⅩ kintu pracaṇḍaṁ pavanaṁ vilokya bhayāt toye maṁktum ārebhe, tasmād uccaiḥ śabdāyamānaḥ kathitavān, he prabho, māmavatu|

ⅩⅩⅪ yīśustatkṣaṇāt karaṁ prasāryya taṁ dharan uktavān, ha stokapratyayin tvaṁ kutaḥ samaśethāḥ?

ⅩⅩⅫ anantaraṁ tayostaraṇimārūḍhayoḥ pavano nivavṛte|

ⅩⅩⅩⅢ tadānīṁ ye taraṇyāmāsan, ta āgatya taṁ praṇabhya kathitavantaḥ, yathārthastvameveśvarasutaḥ|

ⅩⅩⅩⅣ anantaraṁ pāraṁ prāpya te gineṣarannāmakaṁ nagaramupatasthuḥ,

ⅩⅩⅩⅤ tadā tatratyā janā yīśuṁ paricīya taddeśsya caturdiśo vārttāṁ prahitya yatra yāvantaḥ pīḍitā āsan, tāvataeva tadantikamānayāmāsuḥ|

ⅩⅩⅩⅥ aparaṁ tadīyavasanasya granthimātraṁ spraṣṭuṁ vinīya yāvanto janāstat sparśaṁ cakrire, te sarvvaeva nirāmayā babhūvuḥ|

<- Matthew 13Matthew 15 ->