Link to home pageLanguagesLink to all Bible versions on this site
ⅩⅪ
Ⅰ atha dhanilokā bhāṇḍāgāre dhanaṁ nikṣipanti sa tadeva paśyati,

Ⅱ etarhi kāciddīnā vidhavā paṇadvayaṁ nikṣipati tad dadarśa|

Ⅲ tato yīśuruvāca yuṣmānahaṁ yathārthaṁ vadāmi, daridreyaṁ vidhavā sarvvebhyodhikaṁ nyakṣepsīt,

Ⅳ yatonye svaprājyadhanebhya īśvarāya kiñcit nyakṣepsuḥ, kintu daridreyaṁ vidhavā dinayāpanārthaṁ svasya yat kiñcit sthitaṁ tat sarvvaṁ nyakṣepsīt|

Ⅴ aparañca uttamaprastarairutsṛṣṭavyaiśca mandiraṁ suśobhatetarāṁ kaiścidityukte sa pratyuvāca

Ⅵ yūyaṁ yadidaṁ nicayanaṁ paśyatha, asya pāṣāṇaikopyanyapāṣāṇopari na sthāsyati, sarvve bhūsādbhaviṣyanti kāloyamāyāti|

Ⅶ tadā te papracchuḥ, he guro ghaṭanedṛśī kadā bhaviṣyati? ghaṭanāyā etasyasaścihnaṁ vā kiṁ bhaviṣyati?

Ⅷ tadā sa jagāda, sāvadhānā bhavata yathā yuṣmākaṁ bhramaṁ kopi na janayati, khīṣṭohamityuktvā mama nāmrā bahava upasthāsyanti sa kālaḥ prāyeṇopasthitaḥ, teṣāṁ paścānmā gacchata|

Ⅸ yuddhasyopaplavasya ca vārttāṁ śrutvā mā śaṅkadhvaṁ, yataḥ prathamam etā ghaṭanā avaśyaṁ bhaviṣyanti kintu nāpāte yugānto bhaviṣyati|

Ⅹ aparañca kathayāmāsa, tadā deśasya vipakṣatvena deśo rājyasya vipakṣatvena rājyam utthāsyati,

Ⅺ nānāsthāneṣu mahābhūkampo durbhikṣaṁ mārī ca bhaviṣyanti, tathā vyomamaṇḍalasya bhayaṅkaradarśanānyaścaryyalakṣaṇāni ca prakāśayiṣyante|

Ⅻ kintu sarvvāsāmetāsāṁ ghaṭanānāṁ pūrvvaṁ lokā yuṣmān dhṛtvā tāḍayiṣyanti, bhajanālaye kārāyāñca samarpayiṣyanti mama nāmakāraṇād yuṣmān bhūpānāṁ śāsakānāñca sammukhaṁ neṣyanti ca|

ⅩⅢ sākṣyārtham etāni yuṣmān prati ghaṭiṣyante|

ⅩⅣ tadā kimuttaraṁ vaktavyam etat na cintayiṣyāma iti manaḥsu niścitanuta|

ⅩⅤ vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādṛśaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|

ⅩⅥ kiñca yūyaṁ pitrā mātrā bhrātrā bandhunā jñātyā kuṭumbena ca parakareṣu samarpayiṣyadhve; tataste yuṣmākaṁ kañcana kañcana ghātayiṣyanti|

ⅩⅦ mama nāmnaḥ kāraṇāt sarvvai rmanuṣyai ryūyam ṛtīyiṣyadhve|

ⅩⅧ kintu yuṣmākaṁ śiraḥkeśaikopi na vinaṁkṣyati,

ⅩⅨ tasmādeva dhairyyamavalambya svasvaprāṇān rakṣata|

ⅩⅩ aparañca yirūśālampuraṁ sainyaveṣṭitaṁ vilokya tasyocchinnatāyāḥ samayaḥ samīpa ityavagamiṣyatha|

ⅩⅪ tadā yihūdādeśasthā lokāḥ parvvataṁ palāyantāṁ, ye ca nagare tiṣṭhanti te deśāntaraṁ palāyantā, ye ca grāme tiṣṭhanti te nagaraṁ na praviśantu,

ⅩⅫ yatastadā samucitadaṇḍanāya dharmmapustake yāni sarvvāṇi likhitāni tāni saphalāni bhaviṣyanti|

ⅩⅩⅢ kintu yā yāstadā garbhavatyaḥ stanyadāvyaśca tāmāṁ durgati rbhaviṣyati, yata etāllokān prati kopo deśe ca viṣamadurgati rghaṭiṣyate|

ⅩⅩⅣ vastutastu te khaṅgadhāraparivvaṅgaṁ lapsyante baddhāḥ santaḥ sarvvadeśeṣu nāyiṣyante ca kiñcānyadeśīyānāṁ samayopasthitiparyyantaṁ yirūśālampuraṁ taiḥ padatalai rdalayiṣyate|

ⅩⅩⅤ sūryyacandranakṣatreṣu lakṣaṇādi bhaviṣyanti, bhuvi sarvvadeśīyānāṁ duḥkhaṁ cintā ca sindhau vīcīnāṁ tarjanaṁ garjanañca bhaviṣyanti|

ⅩⅩⅥ bhūbhau bhāvighaṭanāṁ cintayitvā manujā bhiyāmṛtakalpā bhaviṣyanti, yato vyomamaṇḍale tejasvino dolāyamānā bhaviṣyanti|

ⅩⅩⅦ tadā parākrameṇā mahātejasā ca meghārūḍhaṁ manuṣyaputram āyāntaṁ drakṣyanti|

ⅩⅩⅧ kintvetāsāṁ ghaṭanānāmārambhe sati yūyaṁ mastakānyuttolya ūrdadhvaṁ drakṣyatha, yato yuṣmākaṁ mukteḥ kālaḥ savidho bhaviṣyati|

ⅩⅩⅨ tatastenaitadṛṣṭāntakathā kathitā, paśyata uḍumbarādivṛkṣāṇāṁ

ⅩⅩⅩ navīnapatrāṇi jātānīti dṛṣṭvā nidāvakāla upasthita iti yathā yūyaṁ jñātuṁ śaknutha,

ⅩⅩⅪ tathā sarvvāsāmāsāṁ ghaṭanānām ārambhe dṛṣṭe satīśvarasya rājatvaṁ nikaṭam ityapi jñāsyatha|

ⅩⅩⅫ yuṣmānahaṁ yathārthaṁ vadāmi, vidyamānalokānāmeṣāṁ gamanāt pūrvvam etāni ghaṭiṣyante|

ⅩⅩⅩⅢ nabhobhuvorlopo bhaviṣyati mama vāk tu kadāpi luptā na bhaviṣyati|

ⅩⅩⅩⅣ ataeva viṣamāśanena pānena ca sāṁmārikacintābhiśca yuṣmākaṁ citteṣu matteṣu taddinam akasmād yuṣmān prati yathā nopatiṣṭhati tadarthaṁ sveṣu sāvadhānāstiṣṭhata|

ⅩⅩⅩⅤ pṛthivīsthasarvvalokān prati taddinam unmātha iva upasthāsyati|

ⅩⅩⅩⅥ yathā yūyam etadbhāvighaṭanā uttarttuṁ manujasutasya sammukhe saṁsthātuñca yogyā bhavatha kāraṇādasmāt sāvadhānāḥ santo nirantaraṁ prārthayadhvaṁ|

ⅩⅩⅩⅦ aparañca sa divā mandira upadiśya rācai jaitunādriṁ gatvātiṣṭhat|

ⅩⅩⅩⅧ tataḥ pratyūṣe lākāstatkathāṁ śrotuṁ mandire tadantikam āgacchan|

<- Luke 20Luke 22 ->