Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ anantaraṁ trutīyadivase gālīl pradeśiye kānnānāmni nagare vivāha āsīt tatra ca yīśormātā tiṣṭhat|

Ⅱ tasmai vivāhāya yīśustasya śiṣyāśca nimantritā āsan|

Ⅲ tadanantaraṁ drākṣārasasya nyūnatvād yīśormātā tamavadat eteṣāṁ drākṣāraso nāsti|

Ⅳ tadā sa tāmavocat he nāri mayā saha tava kiṁ kāryyaṁ? mama samaya idānīṁ nopatiṣṭhati|

Ⅴ tatastasya mātā dāsānavocad ayaṁ yad vadati tadeva kuruta|

Ⅵ tasmin sthāne yihūdīyānāṁ śucitvakaraṇavyavahārānusāreṇāḍhakaikajaladharāṇi pāṣāṇamayāni ṣaḍvṛhatpātrāṇiāsan|

Ⅶ tadā yīśustān sarvvakalaśān jalaiḥ pūrayituṁ tānājñāpayat, tataste sarvvān kumbhānākarṇaṁ jalaiḥ paryyapūrayan|

Ⅷ atha tebhyaḥ kiñciduttāryya bhojyādhipāteḥsamīpaṁ netuṁ sa tānādiśat, te tadanayan|

Ⅸ aparañca tajjalaṁ kathaṁ drākṣāraso'bhavat tajjalavāhakādāsā jñātuṁ śaktāḥ kintu tadbhojyādhipo jñātuṁ nāśaknot tadavalihya varaṁ saṁmbodyāvadata,

Ⅹ lokāḥ prathamaṁ uttamadrākṣārasaṁ dadati taṣu yatheṣṭaṁ pitavatsu tasmā kiñcidanuttamañca dadati kintu tvamidānīṁ yāvat uttamadrākṣārasaṁ sthāpayasi|

Ⅺ itthaṁ yīśurgālīlapradeśe āścaryyakārmma prārambha nijamahimānaṁ prākāśayat tataḥ śiṣyāstasmin vyaśvasan|

Ⅻ tataḥ param sa nijamātrubhrātrusśiṣyaiḥ sārddhṁ kapharnāhūmam āgamat kintu tatra bahūdināni ātiṣṭhat|

ⅩⅢ tadanantaraṁ yihūdiyānāṁ nistārotsave nikaṭamāgate yīśu ryirūśālam nagaram āgacchat|

ⅩⅣ tato mandirasya madhye gomeṣapārāvatavikrayiṇo vāṇijakṣcopaviṣṭān vilokya

ⅩⅤ rajjubhiḥ kaśāṁ nirmmāya sarvvagomeṣādibhiḥ sārddhaṁ tān mandirād dūrīkṛtavān|

ⅩⅥ vaṇijāṁ mudrādi vikīryya āsanāni nyūbjīkṛtya pārāvatavikrayibhyo'kathayad asmāt sthānāt sarvāṇyetāni nayata, mama pitugṛhaṁ vāṇijyagṛhaṁ mā kārṣṭa|

ⅩⅦ tasmāt tanmandirārtha udyogo yastu sa grasatīva mām| imāṁ śāstrīyalipiṁ śiṣyāḥsamasmaran|

ⅩⅧ tataḥ param yihūdīyalokā yīṣimavadan tavamidṛśakarmmakaraṇāt kiṁ cihnamasmān darśayasi?

ⅩⅨ tato yīśustānavocad yuṣmābhire tasmin mandire nāśite dinatrayamadhye'haṁ tad utthāpayiṣyāmi|

ⅩⅩ tadā yihūdiyā vyāhārṣuḥ, etasya mandirasa nirmmāṇena ṣaṭcatvāriṁśad vatsarā gatāḥ, tvaṁ kiṁ dinatrayamadhye tad utthāpayiṣyasi?

ⅩⅪ kintu sa nijadeharūpamandire kathāmimāṁ kathitavān|

ⅩⅫ sa yadetādṛśaṁ gaditavān tacchiṣyāḥ śmaśānāt tadīyotthāne sati smṛtvā dharmmagranthe yīśunoktakathāyāṁ ca vyaśvasiṣuḥ|

ⅩⅩⅢ anantaraṁ nistārotsavasya bhojyasamaye yirūśālam nagare tatkrutāścaryyakarmmāṇi vilokya bahubhistasya nāmani viśvasitaṁ|

ⅩⅩⅣ kintu sa teṣāṁ kareṣu svaṁ na samarpayat, yataḥ sa sarvvānavait|

ⅩⅩⅤ sa mānaveṣu kasyacit pramāṇaṁ nāpekṣata yato manujānāṁ madhye yadyadasti tattat sojānāt|

<- John 1John 3 ->