Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ he dhanavantaḥ, yūyam idānīṁ śṛṇuta yuṣmābhirāgamiṣyatkleśahetoḥ krandyatāṁ vilapyatāñca|

Ⅱ yuṣmākaṁ draviṇaṁ jīrṇaṁ kīṭabhuktāḥ sucelakāḥ|

Ⅲ kanakaṁ rajatañcāpi vikṛtiṁ pragamiṣyati, tatkalaṅkaśca yuṣmākaṁ pāpaṁ pramāṇayiṣyati, hutāśavacca yuṣmākaṁ piśitaṁ khādayiṣyati| ittham antimaghasreṣu yuṣmābhiḥ sañcitaṁ dhanaṁ|

Ⅳ paśyata yaiḥ kṛṣīvalai ryuṣmākaṁ śasyāni chinnāni tebhyo yuṣmābhi ryad vetanaṁ chinnaṁ tad uccai rdhvaniṁ karoti teṣāṁ śasyacchedakānām ārttarāvaḥ senāpateḥ parameśvarasya karṇakuharaṁ praviṣṭaḥ|

Ⅴ yūyaṁ pṛthivyāṁ sukhabhogaṁ kāmukatāñcāritavantaḥ, mahābhojasya dina iva nijāntaḥkaraṇāni paritarpitavantaśca|

Ⅵ aparañca yuṣmābhi rdhārmmikasya daṇḍājñā hatyā cākāri tathāpi sa yuṣmān na pratiruddhavān|

Ⅶ he bhrātaraḥ, yūyaṁ prabhorāgamanaṁ yāvad dhairyyamālambadhvaṁ| paśyata kṛṣivalo bhūme rbahumūlyaṁ phalaṁ pratīkṣamāṇo yāvat prathamam antimañca vṛṣṭijalaṁ na prāpnoti tāvad dhairyyam ālambate|

Ⅷ yūyamapi dhairyyamālambya svāntaḥkaraṇāni sthirīkuruta, yataḥ prabhorupasthitiḥ samīpavarttinyabhavat|

Ⅸ he bhrātaraḥ, yūyaṁ yad daṇḍyā na bhaveta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpe tiṣṭhati|

Ⅹ he mama bhrātaraḥ, ye bhaviṣyadvādinaḥ prabho rnāmnā bhāṣitavantastān yūyaṁ duḥkhasahanasya dhairyyasya ca dṛṣṭāntān jānīta|

Ⅺ paśyata dhairyyaśīlā asmābhi rdhanyā ucyante| āyūbo dhairyyaṁ yuṣmābhiraśrāvi prabhoḥ pariṇāmaścādarśi yataḥ prabhu rbahukṛpaḥ sakaruṇaścāsti|

Ⅻ he bhrātaraḥ viśeṣata idaṁ vadāmi svargasya vā pṛthivyā vānyavastuno nāma gṛhītvā yuṣmābhiḥ ko'pi śapatho na kriyatāṁ, kintu yathā daṇḍyā na bhavata tadarthaṁ yuṣmākaṁ tathaiva tannahi cetivākyaṁ yatheṣṭaṁ bhavatu|

ⅩⅢ yuṣmākaṁ kaścid duḥkhī bhavati? sa prārthanāṁ karotu| kaścid vānandito bhavati? sa gītaṁ gāyatu|

ⅩⅣ yuṣmākaṁ kaścit pīḍito 'sti? sa samiteḥ prācīnān āhvātu te ca pabho rnāmnā taṁ tailenābhiṣicya tasya kṛte prārthanāṁ kurvvantu|

ⅩⅤ tasmād viśvāsajātaprārthanayā sa rogī rakṣāṁ yāsyati prabhuśca tam utthāpayiṣyati yadi ca kṛtapāpo bhavet tarhi sa taṁ kṣamiṣyate|

ⅩⅥ yūyaṁ parasparam aparādhān aṅgīkurudhvam ārogyaprāptyarthañcaikajano 'nyasya kṛte prārthanāṁ karotu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|

ⅩⅦ ya eliyo vayamiva sukhaduḥkhabhogī marttya āsīt sa prārthanayānāvṛṣṭiṁ yācitavān tena deśe sārddhavatsaratrayaṁ yāvad vṛṣṭi rna babhūva|

ⅩⅧ paścāt tena punaḥ prārthanāyāṁ kṛtāyām ākāśastoyānyavarṣīt pṛthivī ca svaphalāni prārohayat|

ⅩⅨ he bhrātaraḥ, yuṣmākaṁ kasmiṁścit satyamatād bhraṣṭe yadi kaścit taṁ parāvarttayati

ⅩⅩ tarhi yo janaḥ pāpinaṁ vipathabhramaṇāt parāvarttayati sa tasyātmānaṁ mṛtyuta uddhariṣyati bahupāpānyāvariṣyati ceti jānātu|

<- James 4