Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ yadi yūyaṁ khrīṣṭena sārddham utthāpitā abhavata tarhi yasmin sthāne khrīṣṭa īśvarasya dakṣiṇapārśve upaviṣṭa āste tasyorddhvasthānasya viṣayān ceṣṭadhvaṁ|

Ⅱ pārthivaviṣayeṣu na yatamānā ūrddhvasthaviṣayeṣu yatadhvaṁ|

Ⅲ yato yūyaṁ mṛtavanto yuṣmākaṁ jīvitañca khrīṣṭena sārddham īśvare guptam asti|

Ⅳ asmākaṁ jīvanasvarūpaḥ khrīṣṭo yadā prakāśiṣyate tadā tena sārddhaṁ yūyamapi vibhavena prakāśiṣyadhve|

Ⅴ ato veśyāgamanam aśucikriyā rāgaḥ kutsitābhilāṣo devapūjātulyo lobhaścaitāni rpāिthavapuruṣasyāṅgāni yuṣmābhi rnihanyantāṁ|

Ⅵ yata etebhyaḥ karmmabhya ājñālaṅghino lokān pratīśvarasya krodho varttate|

Ⅶ pūrvvaṁ yadā yūyaṁ tānyupājīvata tadā yūyamapi tānyevācarata;

Ⅷ kintvidānīṁ krodho roṣo jihiṁsiṣā durmukhatā vadananirgatakadālapaścaitāni sarvvāṇi dūrīkurudhvaṁ|

Ⅸ yūyaṁ parasparaṁ mṛṣākathāṁ na vadata yato yūyaṁ svakarmmasahitaṁ purātanapuruṣaṁ tyaktavantaḥ

Ⅹ svasraṣṭuḥ pratimūrtyā tattvajñānāya nūtanīkṛtaṁ navīnapuruṣaṁ parihitavantaśca|

Ⅺ tena ca yihūdibhinnajātīyayośchinnatvagacchinnatvaco rmlecchaskuthīyayo rdāsamuktayośca ko'pi viśeṣo nāsti kintu sarvveṣu sarvvaḥ khrīṣṭa evāste|

Ⅻ ataeva yūyam īśvarasya manobhilaṣitāḥ pavitrāḥ priyāśca lokā iva snehayuktām anukampāṁ hitaiṣitāṁ namratāṁ titikṣāṁ sahiṣṇutāñca paridhaddhvaṁ|

ⅩⅢ yūyam ekaikasyācaraṇaṁ sahadhvaṁ yena ca yasya kimapyaparādhyate tasya taṁ doṣaṁ sa kṣamatāṁ, khrīṣṭo yuṣmākaṁ doṣān yadvad kṣamitavān yūyamapi tadvat kurudhvaṁ|

ⅩⅣ viśeṣataḥ siddhijanakena premabandhanena baddhā bhavata|

ⅩⅤ yasyāḥ prāptaye yūyam ekasmin śarīre samāhūtā abhavata seśvarīyā śānti ryuṣmākaṁ manāṁsyadhitiṣṭhatu yūyañca kṛtajñā bhavata|

ⅩⅥ khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpeṇa yuṣmadantare nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabodhayata ca, anugṛhītatvāt prabhum uddiśya svamanobhi rgāyata ca|

ⅩⅦ vācā karmmaṇā vā yad yat kuruta tat sarvvaṁ prabho ryīśo rnāmnā kuruta tena pitaram īśvaraṁ dhanyaṁ vadata ca|

ⅩⅧ he yoṣitaḥ, yūyaṁ svāmināṁ vaśyā bhavata yatastadeva prabhave rocate|

ⅩⅨ he svāminaḥ, yūyaṁ bhāryyāsu prīyadhvaṁ tāḥ prati paruṣālāpaṁ mā kurudhvaṁ|

ⅩⅩ he bālāḥ, yūyaṁ sarvvaviṣaye pitrorājñāgrāhiṇo bhavata yatastadeva prabhoḥ santoṣajanakaṁ|

ⅩⅪ he pitaraḥ, yuṣmākaṁ santānā yat kātarā na bhaveyustadarthaṁ tān prati mā roṣayata|

ⅩⅫ he dāsāḥ, yūyaṁ sarvvaviṣaya aihikaprabhūnām ājñāgrāhiṇo bhavata dṛṣṭigocarīyasevayā mānavebhyo rocituṁ mā yatadhvaṁ kintu saralāntaḥkaraṇaiḥ prabho rbhāीtyā kāryyaṁ kurudhvaṁ|

ⅩⅩⅢ yacca kurudhve tat mānuṣamanuddiśya prabhum uddiśya praphullamanasā kurudhvaṁ,

ⅩⅩⅣ yato vayaṁ prabhutaḥ svargādhikārarūpaṁ phalaṁ lapsyāmaha iti yūyaṁ jānītha yasmād yūyaṁ prabhoḥ khrīṣṭasya dāsā bhavatha|

ⅩⅩⅤ kintu yaḥ kaścid anucitaṁ karmma karoti sa tasyānucitakarmmaṇaḥ phalaṁ lapsyate tatra ko'pi pakṣapāto na bhaviṣyati|

<- Colossians 2Colossians 4 ->