Link to home pageLanguagesLink to all Bible versions on this site
ⅩⅩⅣ
Ⅰ pañcabhyo dinebhyaḥ paraṁ hanānīyanāmā mahāyājako'dhipateḥ samakṣaṁ paulasya prātikūlyena nivedayituṁ tartullanāmānaṁ kañcana vaktāraṁ prācīnajanāṁśca saṅginaḥ kṛtvā kaisariyānagaram āgacchat|

Ⅱ tataḥ paule samānīte sati tartullastasyāpavādakathāṁ kathayitum ārabhata he mahāmahimaphīlikṣa bhavato vayam atinirvvighnaṁ kālaṁ yāpayāmo bhavataḥ pariṇāmadarśitayā etaddeśīyānāṁ bahūni maṅgalāni ghaṭitāni,

Ⅲ iti heto rvayamatikṛtajñāḥ santaḥ sarvvatra sarvvadā bhavato guṇān gāyamaḥ|

Ⅳ kintu bahubhiḥ kathābhi rbhavantaṁ yena na virañjayāmi tasmād vinaye bhavān banukampya madalpakathāṁ śṛṇotu|

Ⅴ eṣa mahāmārīsvarūpo nāsaratīyamatagrāhisaṁghātasya mukhyo bhūtvā sarvvadeśeṣu sarvveṣāṁ yihūdīyānāṁ rājadrohācaraṇapravṛttiṁ janayatītyasmābhi rniścitaṁ|

Ⅵ sa mandiramapi aśuci karttuṁ ceṣṭitavān; iti kāraṇād vayam enaṁ dhṛtvā svavyavasthānusāreṇa vicārayituṁ prāvarttāmahi;

Ⅶ kintu luṣiyaḥ sahasrasenāpatirāgatya balād asmākaṁ karebhya enaṁ gṛhītvā

Ⅷ etasyāpavādakān bhavataḥ samīpam āgantum ājñāpayat| vayaṁ yasmin tamapavādāmo bhavatā padapavādakathāyāṁ vicāritāyāṁ satyāṁ sarvvaṁ vṛttāntaṁ vedituṁ śakṣyate|

Ⅸ tato yihūdīyā api svīkṛtya kathitavanta eṣā kathā pramāṇam|

Ⅹ adhipatau kathāṁ kathayituṁ paulaṁ pratīṅgitaṁ kṛtavati sa kathitavān bhavān bahūn vatsarān yāvad etaddeśasya śāsanaṁ karotīti vijñāya pratyuttaraṁ dātum akṣobho'bhavam|

Ⅺ adya kevalaṁ dvādaśa dināni yātāni, aham ārādhanāṁ karttuṁ yirūśālamanagaraṁ gatavān eṣā kathā bhavatā jñātuṁ śakyate;

Ⅻ kintvibhe māṁ madhyemandiraṁ kenāpi saha vitaṇḍāṁ kurvvantaṁ kutrāpi bhajanabhavane nagare vā lokān kupravṛttiṁ janayantuṁ na dṛṣṭavantaḥ|

ⅩⅢ idānīṁ yasmin yasmin mām apavadante tasya kimapi pramāṇaṁ dātuṁ na śaknuvanti|

ⅩⅣ kintu bhaviṣyadvākyagranthe vyavasthāgranthe ca yā yā kathā likhitāste tāsu sarvvāsu viśvasya yanmatam ime vidharmmaṁ jānanti tanmatānusāreṇāhaṁ nijapitṛpuruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkaromi|

ⅩⅤ dhārmmikāṇām adhārmmikāṇāñca pramītalokānāmevotthānaṁ bhaviṣyatīti kathāmime svīkurvvanti tathāhamapi tasmin īśvare pratyāśāṁ karomi;

ⅩⅥ īśvarasya mānavānāñca samīpe yathā nirdoṣo bhavāmi tadarthaṁ satataṁ yatnavān asmi|

ⅩⅦ bahuṣu vatsareṣu gateṣu svadeśīyalokānāṁ nimittaṁ dānīyadravyāṇi naivedyāni ca samādāya punarāgamanaṁ kṛtavān|

ⅩⅧ tatohaṁ śuci rbhūtvā lokānāṁ samāgamaṁ kalahaṁ vā na kāritavān tathāpyāśiyādeśīyāḥ kiyanto yihudīyalokā madhyemandiraṁ māṁ dhṛtavantaḥ|

ⅩⅨ mamopari yadi kācidapavādakathāsti tarhi bhavataḥ samīpam upasthāya teṣāmeva sākṣyadānam ucitam|

ⅩⅩ nocet pūrvve mahāsabhāsthānāṁ lokānāṁ sannidhau mama daṇḍāyamānatvasamaye, ahamadya mṛtānāmutthāne yuṣmābhi rvicāritosmi,

ⅩⅪ teṣāṁ madhye tiṣṭhannahaṁ yāmimāṁ kathāmuccaiḥ svareṇa kathitavān tadanyo mama kopi doṣo'labhyata na veti varam ete samupasthitalokā vadantu|

ⅩⅫ tadā phīlikṣa etāṁ kathāṁ śrutvā tanmatasya viśeṣavṛttāntaṁ vijñātuṁ vicāraṁ sthagitaṁ kṛtvā kathitavān luṣiye sahasrasenāpatau samāyāte sati yuṣmākaṁ vicāram ahaṁ niṣpādayiṣyāmi|

ⅩⅩⅢ anantaraṁ bandhanaṁ vinā paulaṁ rakṣituṁ tasya sevanāya sākṣātkaraṇāya vā tadīyātmīyabandhujanān na vārayituñca śamasenāpatim ādiṣṭavān|

ⅩⅩⅣ alpadināt paraṁ phīlikṣo'dhipati rdruṣillānāmnā yihūdīyayā svabhāryyayā sahāgatya paulamāhūya tasya mukhāt khrīṣṭadharmmasya vṛttāntam aśrauṣīt|

ⅩⅩⅤ paulena nyāyasya parimitabhogasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|

ⅩⅩⅥ muktipraptyarthaṁ paulena mahyaṁ mudrādāsyante iti patyāśāṁ kṛtvā sa punaḥ punastamāhūya tena sākaṁ kathopakathanaṁ kṛtavān|

ⅩⅩⅦ kintu vatsaradvayāt paraṁ parkiyaphīṣṭa phālikṣasya padaṁ prāpte sati phīlikṣo yihūdīyān santuṣṭān cikīrṣan paulaṁ baddhaṁ saṁsthāpya gatavān|

<- Acts 23Acts 25 ->