Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ he bhrātaraḥ, mākidaniyādeśasthāsu samitiṣu prakāśito ya īśvarasyānugrahastamahaṁ yuṣmān jñāpayāmi|

Ⅱ vastuto bahukleśaparīkṣāsamaye teṣāṁ mahānando'tīvadīnatā ca vadānyatāyāḥ pracuraphalam aphalayatāṁ|

Ⅲ te svecchayā yathāśakti kiñcātiśakti dāna udyuktā abhavan iti mayā pramāṇīkriyate|

Ⅳ vayañca yat pavitralokebhyasteṣāṁ dānam upakārārthakam aṁśanañca gṛhlāmastad bahununayenāsmān prārthitavantaḥ|

Ⅴ vayaṁ yādṛk pratyai̤kṣāmahi tādṛg akṛtvā te'gre prabhave tataḥ param īśvarasyecchayāsmabhyamapi svān nyavedayan|

Ⅵ ato hetostvaṁ yathārabdhavān tathaiva karinthināṁ madhye'pi tad dānagrahaṇaṁ sādhayeti yuṣmān adhi vayaṁ tītaṁ prārthayāmahi|

Ⅶ ato viśvāso vākpaṭutā jñānaṁ sarvvotsāho 'smāsu prema caitai rguṇai ryūyaṁ yathāparān atiśedhve tathaivaitena guṇenāpyatiśedhvaṁ|

Ⅷ etad aham ājñayā kathayāmīti nahi kintvanyeṣām utsāhakāraṇād yuṣmākamapi premnaḥ sāralyaṁ parīkṣitumicchatā mayaitat kathyate|

Ⅸ yūyañcāsmatprabho ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvena yūyaṁ yad dhanino bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkṛte nirdhano'bhavat|

Ⅹ etasmin ahaṁ yuṣmān svavicāraṁ jñāpayāmi| gataṁ saṁvatsaram ārabhya yūyaṁ kevalaṁ karmma karttaṁ tannahi kintvicchukatāṁ prakāśayitumapyupākrābhyadhvaṁ tato heto ryuṣmatkṛte mama mantraṇā bhadrā|

Ⅺ ato 'dhunā tatkarmmasādhanaṁ yuṣmābhiḥ kriyatāṁ tena yadvad icchukatāyām utsāhastadvad ekaikasya sampadanusāreṇa karmmasādhanam api janiṣyate|

Ⅻ yasmin icchukatā vidyate tena yanna dhāryyate tasmāt so'nugṛhyata iti nahi kintu yad dhāryyate tasmādeva|

ⅩⅢ yata itareṣāṁ virāmeṇa yuṣmākañca kleśena bhavitavyaṁ tannahi kintu samatayaiva|

ⅩⅣ varttamānasamaye yuṣmākaṁ dhanādhikyena teṣāṁ dhananyūnatā pūrayitavyā tasmāt teṣāmapyādhikyena yuṣmākaṁ nyūnatā pūrayiṣyate tena samatā janiṣyate|

ⅩⅤ tadeva śāstre'pi likhitam āste yathā, yenādhikaṁ saṁgṛhītaṁ tasyādhikaṁ nābhavat yena cālpaṁ saṁgṛhītaṁ tasyālpaṁ nābhavat|

ⅩⅥ yuṣmākaṁ hitāya tītasya manasi ya īśvara imam udyogaṁ janitavān sa dhanyo bhavatu|

ⅩⅦ tīto'smākaṁ prārthanāṁ gṛhītavān kiñca svayam udyuktaḥ san svecchayā yuṣmatsamīpaṁ gatavān|

ⅩⅧ tena saha yo'para eko bhrātāsmābhiḥ preṣitaḥ susaṁvādāt tasya sukhyātyā sarvvāḥ samitayo vyāptāḥ|

ⅩⅨ prabho rgauravāya yuṣmākam icchukatāyai ca sa samitibhiretasyai dānasevāyai asmākaṁ saṅgitve nyayojyata|

ⅩⅩ yato yā mahopāyanasevāsmābhi rvidhīyate tāmadhi vayaṁ yat kenāpi na nindyāmahe tadarthaṁ yatāmahe|

ⅩⅪ yataḥ kevalaṁ prabhoḥ sākṣāt tannahi kintu mānavānāmapi sākṣāt sadācāraṁ karttum ālocāmahe|

ⅩⅫ tābhyāṁ sahāpara eko yo bhrātāsmābhiḥ preṣitaḥ so'smābhi rbahuviṣayeṣu bahavārān parīkṣita udyogīva prakāśitaśca kintvadhunā yuṣmāsu dṛḍhaviśvāsāt tasyotsāho bahu vavṛdhe|

ⅩⅩⅢ yadi kaścit tītasya tattvaṁ jijñāsate tarhi sa mama sahabhāgī yuṣmanmadhye sahakārī ca, aparayo rbhrātrostattvaṁ vā yadi jijñāsate tarhi tau samitīnāṁ dūtau khrīṣṭasya pratibimbau ceti tena jñāyatāṁ|

ⅩⅩⅣ ato hetoḥ samitīnāṁ samakṣaṁ yuṣmatpremno'smākaṁ ślāghāyāśca prāmāṇyaṁ tān prati yuṣmābhiḥ prakāśayitavyaṁ|

<- 2 Corinthians 72 Corinthians 9 ->