Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ aparam asmākam etasmin pārthive dūṣyarūpe veśmani jīrṇe satīśvareṇa nirmmitam akarakṛtam asmākam anantakālasthāyi veśmaikaṁ svarge vidyata iti vayaṁ jānīmaḥ|

Ⅱ yato hetoretasmin veśmani tiṣṭhanto vayaṁ taṁ svargīyaṁ vāsaṁ paridhātum ākāṅkṣyamāṇā niḥśvasāmaḥ|

Ⅲ tathāpīdānīmapi vayaṁ tena na nagnāḥ kintu parihitavasanā manyāmahe|

Ⅳ etasmin dūṣye tiṣṭhanato vayaṁ kliśyamānā niḥśvasāmaḥ, yato vayaṁ vāsaṁ tyaktum icchāmastannahi kintu taṁ dvitīyaṁ vāsaṁ paridhātum icchāmaḥ, yatastathā kṛte jīvanena martyaṁ grasiṣyate|

Ⅴ etadarthaṁ vayaṁ yena sṛṣṭāḥ sa īśvara eva sa cāsmabhyaṁ satyaṅkārasya paṇasvarūpam ātmānaṁ dattavān|

Ⅵ ataeva vayaṁ sarvvadotsukā bhavāmaḥ kiñca śarīre yāvad asmābhi rnyuṣyate tāvat prabhuto dūre proṣyata iti jānīmaḥ,

Ⅶ yato vayaṁ dṛṣṭimārge na carāmaḥ kintu viśvāsamārge|

Ⅷ aparañca śarīrād dūre pravastuṁ prabhoḥ sannidhau nivastuñcākāṅkṣyamāṇā utsukā bhavāmaḥ|

Ⅸ tasmādeva kāraṇād vayaṁ tasya sannidhau nivasantastasmād dūre pravasanto vā tasmai rocituṁ yatāmahe|

Ⅹ yasmāt śarīrāvasthāyām ekaikena kṛtānāṁ karmmaṇāṁ śubhāśubhaphalaprāptaye sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ|

Ⅺ ataeva prabho rbhayānakatvaṁ vijñāya vayaṁ manujān anunayāmaḥ kiñceśvarasya gocare saprakāśā bhavāmaḥ, yuṣmākaṁ saṁvedagocare'pi saprakāśā bhavāma ityāśaṁsāmahe|

Ⅻ anena vayaṁ yuṣmākaṁ sannidhau punaḥ svān praśaṁsāma iti nahi kintu ye mano vinā mukhaiḥ ślāghante tebhyaḥ pratyuttaradānāya yūyaṁ yathāsmābhiḥ ślāghituṁ śaknutha tādṛśam upāyaṁ yuṣmabhyaṁ vitarāmaḥ|

ⅩⅢ yadi vayaṁ hatajñānā bhavāmastarhi tad īśvarārthakaṁ yadi ca sajñānā bhavāmastarhi tad yuṣmadarthakaṁ|

ⅩⅣ vayaṁ khrīṣṭasya premnā samākṛṣyāmahe yataḥ sarvveṣāṁ vinimayena yadyeko jano'mriyata tarhi te sarvve mṛtā ityāsmābhi rbudhyate|

ⅩⅤ aparañca ye jīvanti te yat svārthaṁ na jīvanti kintu teṣāṁ kṛte yo jano mṛtaḥ punarutthāpitaśca tamuddiśya yat jīvanti tadarthameva sa sarvveṣāṁ kṛte mṛtavān|

ⅩⅥ ato hetoritaḥ paraṁ ko'pyasmābhi rjātito na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭo jātito'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyate|

ⅩⅦ kenacit khrīṣṭa āśrite nūtanā sṛṣṭi rbhavati purātanāni lupyante paśya nikhilāni navīnāni bhavanti|

ⅩⅧ sarvvañcaitad īśvarasya karmma yato yīśukhrīṣṭena sa evāsmān svena sārddhaṁ saṁhitavān sandhānasambandhīyāṁ paricaryyām asmāsu samarpitavāṁśca|

ⅩⅨ yataḥ īśvaraḥ khrīṣṭam adhiṣṭhāya jagato janānām āgāṁsi teṣām ṛṇamiva na gaṇayan svena sārddhaṁ tān saṁhitavān sandhivārttām asmāsu samarpitavāṁśca|

ⅩⅩ ato vayaṁ khrīṣṭasya vinimayena dautyaṁ karmma sampādayāmahe, īśvaraścāsmābhi ryuṣmān yāyācyate tataḥ khrīṣṭasya vinimayena vayaṁ yuṣmān prārthayāmahe yūyamīśvareṇa sandhatta|

ⅩⅪ yato vayaṁ tena yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpena saha yasya jñāteyaṁ nāsīt sa eva tenāsmākaṁ vinimayena pāpaḥ kṛtaḥ|

<- 2 Corinthians 42 Corinthians 6 ->