Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ mama prathama ādeśo'yaṁ, prārthanāvinayanivedanadhanyavādāḥ karttavyāḥ,

Ⅱ sarvveṣāṁ mānavānāṁ kṛte viśeṣato vayaṁ yat śāntatvena nirvvirodhatvena ceścarabhaktiṁ vinītatvañcācarantaḥ kālaṁ yāpayāmastadarthaṁ nṛpatīnām uccapadasthānāñca kṛte te karttavyāḥ|

Ⅲ yato'smākaṁ tārakasyeśvarasya sākṣāt tadevottamaṁ grāhyañca bhavati,

Ⅳ sa sarvveṣāṁ mānavānāṁ paritrāṇaṁ satyajñānaprāptiñcecchati|

Ⅴ yata eko'dvitīya īśvaro vidyate kiñceśvare mānaveṣu caiko 'dvitīyo madhyasthaḥ

Ⅵ sa narāvatāraḥ khrīṣṭo yīśu rvidyate yaḥ sarvveṣāṁ mukte rmūlyam ātmadānaṁ kṛtavān| etena yena pramāṇenopayukte samaye prakāśitavyaṁ,

Ⅶ tadghoṣayitā dūto viśvāse satyadharmme ca bhinnajātīyānām upadeśakaścāhaṁ nyayūjye, etadahaṁ khrīṣṭasya nāmnā yathātathyaṁ vadāmi nānṛtaṁ kathayāmi|

Ⅷ ato mamābhimatamidaṁ puruṣaiḥ krodhasandehau vinā pavitrakarān uttolya sarvvasmin sthāne prārthanā kriyatāṁ|

Ⅸ tadvat nāryyo'pi salajjāḥ saṁyatamanasaśca satyo yogyamācchādanaṁ paridadhatu kiñca keśasaṁskāraiḥ kaṇakamuktābhi rmahārghyaparicchadaiścātmabhūṣaṇaṁ na kurvvatyaḥ

Ⅹ svīkṛteśvarabhaktīnāṁ yoṣitāṁ yogyaiḥ satyarmmabhiḥ svabhūṣaṇaṁ kurvvatāṁ|

Ⅺ nārī sampūrṇavinītatvena nirvirodhaṁ śikṣatāṁ|

Ⅻ nāryyāḥ śikṣādānaṁ puruṣāyājñādānaṁ vāhaṁ nānujānāmi tayā nirvviroेdhatvam ācaritavyaṁ|

ⅩⅢ yataḥ prathamam ādamastataḥ paraṁ havāyāḥ sṛṣṭi rbabhūva|

ⅩⅣ kiñcādam bhrāntiyukto nābhavat yoṣideva bhrāntiyuktā bhūtvātyācāriṇī babhūva|

ⅩⅤ tathāpi nārīgaṇo yadi viśvāse premni pavitratāyāṁ saṁyatamanasi ca tiṣṭhati tarhyapatyaprasavavartmanā paritrāṇaṁ prāpsyati|

<- 1 Timothy 11 Timothy 3 ->