Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ he bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ,

Ⅱ yato rātrau yādṛk taskarastādṛk prabho rdinam upasthāsyatīti yūyaṁ svayameva samyag jānītha|

Ⅲ śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavedanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhāro na lapsyate|

Ⅳ kintu he bhrātaraḥ, yūyam andhakāreṇāvṛtā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|

Ⅴ sarvve yūyaṁ dīpteḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|

Ⅵ ato 'pare yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacetanaiśca bhavitavyaṁ|

Ⅶ ye nidrānti te niśāyāmeva nidrānti te ca mattā bhavanti te rajanyāmeva mattā bhavanti|

Ⅷ kintu vayaṁ divasasya vaṁśā bhavāmaḥ; ato 'smābhi rvakṣasi pratyayapremarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacetanai rbhavitavyaṁ|

Ⅸ yata īśvaro'smān krodhe na niyujyāsmākaṁ prabhunā yīśukhrīṣṭena paritrāṇasyādhikāre niyuुktavān,

Ⅹ jāgrato nidrāgatā vā vayaṁ yat tena prabhunā saha jīvāmastadarthaṁ so'smākaṁ kṛte prāṇān tyaktavān|

Ⅺ ataeva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|

Ⅻ he bhrātaraḥ, yuṣmākaṁ madhye ye janāḥ pariśramaṁ kurvvanti prabho rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|

ⅩⅢ svakarmmahetunā ca premnā tān atīvādṛyadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirodhā bhavata|

ⅩⅣ he bhrātaraḥ, yuṣmān vinayāmahe yūyam avihitācāriṇo lokān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavo bhavata ca|

ⅩⅤ aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kenāpi yanna kriyeta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇo bhavata|

ⅩⅥ sarvvadānandata|

ⅩⅦ nirantaraṁ prārthanāṁ kurudhvaṁ|

ⅩⅧ sarvvaviṣaye kṛtajñatāṁ svīkurudhvaṁ yata etadeva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|

ⅩⅨ pavitram ātmānaṁ na nirvvāpayata|

ⅩⅩ īśvarīyādeśaṁ nāvajānīta|

ⅩⅪ sarvvāṇi parīkṣya yad bhadraṁ tadeva dhārayata|

ⅩⅫ yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata|

ⅩⅩⅢ śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvena pavitrān karotu, aparam asmatprabho ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddoṣatvena rakṣyantāṁ|

ⅩⅩⅣ yo yuṣmān āhvayati sa viśvasanīyo'taḥ sa tat sādhayiṣyati|

ⅩⅩⅤ he bhrātaraḥ, asmākaṁ kṛte prārthanāṁ kurudhvaṁ|

ⅩⅩⅥ pavitracumbanena sarvvān bhrātṛn prati satkurudhvaṁ|

ⅩⅩⅦ patramidaṁ sarvveṣāṁ pavitrāṇāṁ bhrātṛṇāṁ śrutigocare yuṣmābhiḥ paṭhyatāmiti prabho rnāmnā yuṣmān śapayāmi|

ⅩⅩⅧ asmākaṁ prabho ryīśukhrīṣṭasyānugrate yuṣmāsu bhūyāt| āmen|

<- 1 Thessalonians 4