Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ he bhrātaro yuṣmatsamīpe mamāgamanakāle'haṁ vaktṛtāyā vidyāyā vā naipuṇyeneśvarasya sākṣyaṁ pracāritavān tannahi;

Ⅱ yato yīśukhrīṣṭaṁ tasya kruśe hatatvañca vinā nānyat kimapi yuṣmanmadhye jñāpayituṁ vihitaṁ buddhavān|

Ⅲ aparañcātīva daurbbalyabhītikampayukto yuṣmābhiḥ sārddhamāsaṁ|

Ⅳ aparaṁ yuṣmākaṁ viśvāso yat mānuṣikajñānasya phalaṁ na bhavet kintvīśvarīyaśakteḥ phalaṁ bhavet,

Ⅴ tadarthaṁ mama vaktṛtā madīyapracāraśca mānuṣikajñānasya madhuravākyasambalitau nāstāṁ kintvātmanaḥ śakteśca pramāṇayuktāvāstāṁ|

Ⅵ vayaṁ jñānaṁ bhāṣāmahe tacca siddhalokai rjñānamiva manyate, tadihalokasya jñānaṁ nahi, ihalokasya naśvarāṇām adhipatīnāṁ vā jñānaṁ nahi;

Ⅶ kintu kālāvasthāyāḥ pūrvvasmād yat jñānam asmākaṁ vibhavārtham īśvareṇa niścitya pracchannaṁ tannigūḍham īśvarīyajñānaṁ prabhāṣāmahe|

Ⅷ ihalokasyādhipatīnāṁ kenāpi tat jñānaṁ na labdhaṁ, labdhe sati te prabhāvaviśiṣṭaṁ prabhuṁ kruśe nāhaniṣyan|

Ⅸ tadvallikhitamāste, netreṇa kkāpi no dṛṣṭaṁ karṇenāpi ca na śrutaṁ| manomadhye tu kasyāpi na praviṣṭaṁ kadāpi yat|īśvare prīyamāṇānāṁ kṛte tat tena sañcitaṁ|

Ⅹ aparamīśvaraḥ svātmanā tadasmākaṁ sākṣāt prākāśayat; yata ātmā sarvvamevānusandhatte tena ceśvarasya marmmatattvamapi budhyate|

Ⅺ manujasyāntaḥsthamātmānaṁ vinā kena manujena tasya manujasya tattvaṁ budhyate? tadvadīśvarasyātmānaṁ vinā kenāpīśvarasya tattvaṁ na budhyate|

Ⅻ vayañcehalokasyātmānaṁ labdhavantastannahi kintvīśvarasyaivātmānaṁ labdhavantaḥ, tato hetorīśvareṇa svaprasādād asmabhyaṁ yad yad dattaṁ tatsarvvam asmābhi rjñātuṁ śakyate|

ⅩⅢ taccāsmābhi rmānuṣikajñānasya vākyāni śikṣitvā kathyata iti nahi kintvātmato vākyāni śikṣitvātmikai rvākyairātmikaṁ bhāvaṁ prakāśayadbhiḥ kathyate|

ⅩⅣ prāṇī manuṣya īśvarīyātmanaḥ śikṣāṁ na gṛhlāti yata ātmikavicāreṇa sā vicāryyeti hetoḥ sa tāṁ pralāpamiva manyate boddhuñca na śaknoti|

ⅩⅤ ātmiko mānavaḥ sarvvāṇi vicārayati kintu svayaṁ kenāpi na vicāryyate|

ⅩⅥ yata īśvarasya mano jñātvā tamupadeṣṭuṁ kaḥ śaknoti? kintu khrīṣṭasya mano'smābhi rlabdhaṁ|

<- 1 Corinthians 11 Corinthians 3 ->