Link to home pageLanguagesLink to all Bible versions on this site
ⅩⅥ
Ⅰ pavitralokānāṁ kṛte yo'rthasaṁgrahastamadhi gālātīyadeśasya samājā mayā yad ādiṣṭāstad yuṣmābhirapi kriyatāṁ|

Ⅱ mamāgamanakāle yad arthasaṁgraho na bhavet tannimittaṁ yuṣmākamekaikena svasampadānusārāt sañcayaṁ kṛtvā saptāhasya prathamadivase svasamīpe kiñcit nikṣipyatāṁ|

Ⅲ tato mamāgamanasamaye yūyaṁ yāneva viśvāsyā iti vediṣyatha tebhyo'haṁ patrāṇi dattvā yuṣmākaṁ taddānasya yirūśālamaṁ nayanārthaṁ tān preṣayiṣyāmi|

Ⅳ kintu yadi tatra mamāpi gamanam ucitaṁ bhavet tarhi te mayā saha yāsyanti|

Ⅴ sāmprataṁ mākidaniyādeśamahaṁ paryyaṭāmi taṁ paryyaṭya yuṣmatsamīpam āgamiṣyāmi|

Ⅵ anantaraṁ kiṁ jānāmi yuṣmatsannidhim avasthāsye śītakālamapi yāpayiṣyāmi ca paścāt mama yat sthānaṁ gantavyaṁ tatraiva yuṣmābhirahaṁ prerayitavyaḥ|

Ⅶ yato'haṁ yātrākāle kṣaṇamātraṁ yuṣmān draṣṭuṁ necchāmi kintu prabhu ryadyanujānīyāt tarhi kiñcid dīrghakālaṁ yuṣmatsamīpe pravastum icchāmi|

Ⅷ tathāpi nistārotsavāt paraṁ pañcāśattamadinaṁ yāvad iphiṣapuryyāṁ sthāsyāmi|

Ⅸ yasmād atra kāryyasādhanārthaṁ mamāntike bṛhad dvāraṁ muktaṁ bahavo vipakṣā api vidyante|

Ⅹ timathi ryadi yuṣmākaṁ samīpam āgacchet tarhi yena nirbhayaṁ yuṣmanmadhye vartteta tatra yuṣmābhi rmano nidhīyatāṁ yasmād ahaṁ yādṛk so'pi tādṛk prabhoḥ karmmaṇe yatate|

Ⅺ ko'pi taṁ pratyanādaraṁ na karotu kintu sa mamāntikaṁ yad āgantuṁ śaknuyāt tadarthaṁ yuṣmābhiḥ sakuśalaṁ preṣyatāṁ| bhrātṛbhiḥ sārddhamahaṁ taṁ pratīkṣe|

Ⅻ āpalluṁ bhrātaramadhyahaṁ nivedayāmi bhrātṛbhiḥ sākaṁ so'pi yad yuṣmākaṁ samīpaṁ vrajet tadarthaṁ mayā sa punaḥ punaryācitaḥ kintvidānīṁ gamanaṁ sarvvathā tasmai nārocata, itaḥparaṁ susamayaṁ prāpya sa gamiṣyati|

ⅩⅢ yūyaṁ jāgṛta viśvāse susthirā bhavata pauruṣaṁ prakāśayata balavanto bhavata|

ⅩⅣ yuṣmābhiḥ sarvvāṇi karmmāṇi premnā niṣpādyantāṁ|

ⅩⅤ he bhrātaraḥ, ahaṁ yuṣmān idam abhiyāce stiphānasya parijanā ākhāyādeśasya prathamajātaphalasvarūpāḥ, pavitralokānāṁ paricaryyāyai ca ta ātmano nyavedayan iti yuṣmābhi rjñāyate|

ⅩⅥ ato yūyamapi tādṛśalokānām asmatsahāyānāṁ śramakāriṇāñca sarvveṣāṁ vaśyā bhavata|

ⅩⅦ stiphānaḥ pharttūnāta ākhāyikaśca yad atrāgaman tenāham ānandāmi yato yuṣmābhiryat nyūnitaṁ tat taiḥ sampūritaṁ|

ⅩⅧ tai ryuṣmākaṁ mama ca manāṁsyāpyāyitāni| tasmāt tādṛśā lokā yuṣmābhiḥ sammantavyāḥ|

ⅩⅨ yuṣmabhyam āśiyādeśasthasamājānāṁ namaskṛtim ākkilapriskillayostanmaṇḍapasthasamiteśca bahunamaskṛtiṁ prajānīta|

ⅩⅩ sarvve bhrātaro yuṣmān namaskurvvante| yūyaṁ pavitracumbanena mitho namata|

ⅩⅪ paulo'haṁ svakaralikhitaṁ namaskṛtiṁ yuṣmān vedaye|

ⅩⅫ yadi kaścid yīśukhrīṣṭe na prīyate tarhi sa śāpagrasto bhavet prabhurāyāti|

ⅩⅩⅢ asmākaṁ prabho ryīśukhrīṣṭasyānugraho yuṣmān prati bhūyāt|

ⅩⅩⅣ khrīṣṭaṁ yīśum āśritān yuṣmān prati mama prema tiṣṭhatu| iti||

<- 1 Corinthians 15