Link to home pageLanguagesLink to all Bible versions on this site

1 karinthinaḥ patraṁ

Ⅰ yāvantaḥ pavitrā lokāḥ sveṣām asmākañca vasatisthāneṣvasmākaṁ prabho ryīśoḥ khrīṣṭasya nāmnā prārthayante taiḥ sahāhūtānāṁ khrīṣṭena yīśunā pavitrīkṛtānāṁ lokānāṁ ya īśvarīyadharmmasamājaḥ karinthanagare vidyate

Ⅱ taṁ pratīśvarasyecchayāhūto yīśukhrīṣṭasya preritaḥ paulaḥ sosthinināmā bhrātā ca patraṁ likhati|

Ⅲ asmākaṁ pitreśvareṇa prabhunā yīśukhrīṣṭena ca prasādaḥ śāntiśca yuṣmabhyaṁ dīyatāṁ|

Ⅳ īśvaro yīśukhrīṣṭena yuṣmān prati prasādaṁ prakāśitavān, tasmādahaṁ yuṣmannimittaṁ sarvvadā madīyeśvaraṁ dhanyaṁ vadāmi|

Ⅴ khrīṣṭasambandhīyaṁ sākṣyaṁ yuṣmākaṁ madhye yena prakāreṇa sapramāṇam abhavat

Ⅵ tena yūyaṁ khrīṣṭāt sarvvavidhavaktṛtājñānādīni sarvvadhanāni labdhavantaḥ|

Ⅶ tato'smatprabho ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvo na bhavati|

Ⅷ aparam asmākaṁ prabho ryīśukhrīṣṭasya divase yūyaṁ yannirddoṣā bhaveta tadarthaṁ saeva yāvadantaṁ yuṣmān susthirān kariṣyati|

Ⅸ ya īśvaraḥ svaputrasyāsmatprabho ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ|

Ⅹ he bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinaye'haṁ sarvvai ryuṣmābhirekarūpāṇi vākyāni kathyantāṁ yuṣmanmadhye bhinnasaṅghātā na bhavantu manovicārayoraikyena yuṣmākaṁ siddhatvaṁ bhavatu|

Ⅺ he mama bhrātaro yuṣmanmadhye vivādā jātā iti vārttāmahaṁ kloyyāḥ parijanai rjñāpitaḥ|

Ⅻ mamābhipretamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyo'ham āpalloḥ śiṣyo'haṁ kaiphāḥ śiṣyo'haṁ khrīṣṭasya śiṣyo'hamiti ca|

ⅩⅢ khrīṣṭasya kiṁ vibhedaḥ kṛtaḥ? paulaḥ kiṁ yuṣmatkṛte kruśe hataḥ? paulasya nāmnā vā yūyaṁ kiṁ majjitāḥ?

ⅩⅣ kriṣpagāyau vinā yuṣmākaṁ madhye'nyaḥ ko'pi mayā na majjita iti hetoraham īśvaraṁ dhanyaṁ vadāmi|

ⅩⅤ etena mama nāmnā mānavā mayā majjitā iti vaktuṁ kenāpi na śakyate|

ⅩⅥ aparaṁ stiphānasya parijanā mayā majjitāstadanyaḥ kaścid yanmayā majjitastadahaṁ na vedmi|

ⅩⅦ khrīṣṭenāhaṁ majjanārthaṁ na preritaḥ kintu susaṁvādasya pracārārthameva; so'pi vākpaṭutayā mayā na pracāritavyaḥ, yatastathā pracārite khrīṣṭasya kruśe mṛtyuḥ phalahīno bhaviṣyati|

ⅩⅧ yato heto rye vinaśyanti te tāṁ kruśasya vārttāṁ pralāpamiva manyante kiñca paritrāṇaṁ labhamāneṣvasmāsu sā īśvarīyaśaktisvarūpā|

ⅩⅨ tasmāditthaṁ likhitamāste, jñānavatāntu yat jñānaṁ tanmayā nāśayiṣyate| vilopayiṣyate tadvad buddhi rbaddhimatāṁ mayā||

ⅩⅩ jñānī kutra? śāstrī vā kutra? ihalokasya vicāratatparo vā kutra? ihalokasya jñānaṁ kimīśvareṇa mohīkṛtaṁ nahi?

ⅩⅪ īśvarasya jñānād ihalokasya mānavāḥ svajñāneneśvarasya tattvabodhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpena viśvāsinaḥ paritrātuṁ rocitavān|

ⅩⅫ yihūdīyalokā lakṣaṇāni didṛkṣanti bhinnadeśīyalokāstu vidyāṁ mṛgayante,

ⅩⅩⅢ vayañca kruśe hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracāro yihūdīyai rvighna iva bhinnadeśīyaiśca pralāpa iva manyate,

ⅩⅩⅣ kintu yihūdīyānāṁ bhinnadeśīyānāñca madhye ye āhūtāsteṣu sa khrīṣṭa īśvarīyaśaktiriveśvarīyajñānamiva ca prakāśate|

ⅩⅩⅤ yata īśvare yaḥ pralāpa āropyate sa mānavātiriktaṁ jñānameva yacca daurbbalyam īśvara āropyate tat mānavātiriktaṁ balameva|

ⅩⅩⅥ he bhrātaraḥ, āhūtayuṣmadgaṇo yaṣmābhirālokyatāṁ tanmadhye sāṁsārikajñānena jñānavantaḥ parākramiṇo vā kulīnā vā bahavo na vidyante|

ⅩⅩⅦ yata īśvaro jñānavatastrapayituṁ mūrkhalokān rocitavān balāni ca trapayitum īśvaro durbbalān rocitavān|

ⅩⅩⅧ tathā varttamānalokān saṁsthitibhraṣṭān karttum īśvaro jagato'pakṛṣṭān heyān avarttamānāṁścābhirocitavān|

ⅩⅩⅨ tata īśvarasya sākṣāt kenāpyātmaślāghā na karttavyā|

ⅩⅩⅩ yūyañca tasmāt khrīṣṭe yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|

ⅩⅩⅪ ataeva yadvad likhitamāste tadvat, yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|

1 Corinthians 2 ->