Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ hE bhrAtara Izvarasya kRpayAhaM yuSmAn vinayE yUyaM svaM svaM zarIraM sajIvaM pavitraM grAhyaM balim Izvaramuddizya samutsRjata, ESA sEvA yuSmAkaM yOgyA|

Ⅱ aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNO bhavata, tata Izvarasya nidEzaH kIdRg uttamO grahaNIyaH sampUrNazcEti yuSmAbhiranubhAviSyatE|

Ⅲ kazcidapi janO yOgyatvAdadhikaM svaM na manyatAM kintu IzvarO yasmai pratyayasya yatparimANam adadAt sa tadanusAratO yOgyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH san yuSmAkam EkaikaM janam ityAjnjApayAmi|

Ⅳ yatO yadvadasmAkam Ekasmin zarIrE bahUnyaggAni santi kintu sarvvESAmaggAnAM kAryyaM samAnaM nahi;

Ⅴ tadvadasmAkaM bahutvE'pi sarvvE vayaM khrISTE EkazarIrAH parasparam aggapratyaggatvEna bhavAmaH|

Ⅵ asmAd IzvarAnugrahENa vizESaM vizESaM dAnam asmAsu prAptESu satsu kOpi yadi bhaviSyadvAkyaM vadati tarhi pratyayasya parimANAnusArataH sa tad vadatu;

Ⅶ yadvA yadi kazcit sEvanakArI bhavati tarhi sa tatsEvanaM karOtu; athavA yadi kazcid adhyApayitA bhavati tarhi sO'dhyApayatu;

Ⅷ tathA ya upadESTA bhavati sa upadizatu yazca dAtA sa saralatayA dadAtu yastvadhipatiH sa yatnEnAdhipatitvaM karOtu yazca dayAluH sa hRSTamanasA dayatAm|

Ⅸ aparanjca yuSmAkaM prEma kApaTyavarjitaM bhavatu yad abhadraM tad RtIyadhvaM yacca bhadraM tasmin anurajyadhvam|

Ⅹ aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|

Ⅺ tathA kAryyE nirAlasyA manasi ca sOdyOgAH santaH prabhuM sEvadhvam|

Ⅻ aparaM pratyAzAyAm AnanditA duHkhasamayE ca dhairyyayuktA bhavata; prArthanAyAM satataM pravarttadhvaM|

ⅩⅢ pavitrANAM dInatAM dUrIkurudhvam atithisEvAyAm anurajyadhvam|

ⅩⅣ yE janA yuSmAn tAPayanti tAn AziSaM vadata zApam adattvA daddhvamAziSam|

ⅩⅤ yE janA Anandanti taiH sArddham Anandata yE ca rudanti taiH saha rudita|

ⅩⅥ aparanjca yuSmAkaM manasAM parasparam EkObhAvO bhavatu; aparam uccapadam anAkAgkSya nIcalOkaiH sahApi mArdavam Acarata; svAn jnjAninO na manyadhvaM|

ⅩⅦ parasmAd apakAraM prApyApi paraM nApakuruta| sarvvESAM dRSTitO yat karmmOttamaM tadEva kuruta|

ⅩⅧ yadi bhavituM zakyatE tarhi yathAzakti sarvvalOkaiH saha nirvvirOdhEna kAlaM yApayata|

ⅩⅨ hE priyabandhavaH, kasmaicid apakArasya samucitaM daNPaM svayaM na daddhvaM, kintvIzvarIyakrOdhAya sthAnaM datta yatO likhitamAstE paramEzvaraH kathayati, dAnaM phalasya matkarmma sUcitaM pradadAmyahaM|

ⅩⅩ itikAraNAd ripu ryadi kSudhArttastE tarhi taM tvaM prabhOjaya| tathA yadi tRSArttaH syAt tarhi taM paripAyaya| tEna tvaM mastakE tasya jvaladagniM nidhAsyasi|

ⅩⅪ kukriyayA parAjitA na santa uttamakriyayA kukriyAM parAjayata|

<- Romans 11Romans 13 ->