Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ anantaraM tasya sihAsanOpaviSTajanasya dakSiNastE 'nta rbahizca likhitaM patramEkaM mayA dRSTaM tat saptamudrAbhiragkitaM|

Ⅱ tatpazcAd EkO balavAn dUtO dRSTaH sa uccaiH svarENa vAcamimAM ghOSayati kaH patramEtad vivarItuM tammudrA mOcayitunjcArhati?

Ⅲ kintu svargamarttyapAtAlESu tat patraM vivarItuM nirIkSitunjca kasyApi sAmarthyaM nAbhavat|

Ⅳ atO yastat patraM vivarItuM nirIkSitunjcArhati tAdRzajanasyAbhAvAd ahaM bahu rOditavAn|

Ⅴ kintu tESAM prAcInAnAm EkO janO mAmavadat mA rOdIH pazya yO yihUdAvaMzIyaH siMhO dAyUdO mUlasvarUpazcAsti sa patrasya tasya saptamudrANAnjca mOcanAya pramUtavAn|

Ⅵ aparaM siMhAsanasya caturNAM prANinAM prAcInavargasya ca madhya EkO mESazAvakO mayA dRSTaH sa chEdita iva tasya saptazRggANi saptalOcanAni ca santi tAni kRtsnAM pRthivIM prESitA Izvarasya saptAtmAnaH|

Ⅶ sa upAgatya tasya siMhAsanOpaviSTajanasya dakSiNakarAt tat patraM gRhItavAn|

Ⅷ patrE gRhItE catvAraH prANinazcaturviMMzatiprAcInAzca tasya mESazAvakasyAntikE praNipatanti tESAm Ekaikasya karayO rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtranjca tiSThati tAni pavitralOkAnAM prArthanAsvarUpANi|

Ⅸ aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|

Ⅹ asmadIzvarapakSE 'smAn nRpatIn yAjakAnapi| kRtavAMstEna rAjatvaM kariSyAmO mahItalE||

Ⅺ aparaM nirIkSamANEna mayA siMhAsanasya prANicatuSTayasya prAcInavargasya ca paritO bahUnAM dUtAnAM ravaH zrutaH, tESAM saMkhyA ayutAyutAni sahasrasahastrANi ca|

Ⅻ tairuccairidam uktaM, parAkramaM dhanaM jnjAnaM zaktiM gauravamAdaraM| prazaMsAnjcArhati prAptuM chEditO mESazAvakaH||

ⅩⅢ aparaM svargamarttyapAtAlasAgarESu yAni vidyantE tESAM sarvvESAM sRSTavastUnAM vAgiyaM mayA zrutA, prazaMsAM gauravaM zauryyam AdhipatyaM sanAtanaM| siMhasanOpaviSTazca mESavatsazca gacchatAM|

ⅩⅣ aparaM tE catvAraH prANinaH kathitavantastathAstu, tatazcaturviMzatiprAcInA api praNipatya tam anantakAlajIvinaM prANaman|

<- Revelation 4Revelation 6 ->