Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ hE madIyAnandamukuTasvarUpAH priyatamA abhISTatamA bhrAtaraH, hE mama snEhapAtrAH, yUyam itthaM pabhau sthirAstiSThata|

Ⅱ hE ivadiyE hE suntukhi yuvAM prabhau EkabhAvE bhavatam Etad ahaM prArthayE|

Ⅲ hE mama satya sahakArin tvAmapi vinIya vadAmi EtayOrupakArastvayA kriyatAM yatastE klIminAdibhiH sahakAribhiH sArddhaM susaMvAdapracAraNAya mama sAhAyyArthaM parizramam akurvvatAM tESAM sarvvESAM nAmAni ca jIvanapustakE likhitAni vidyantE|

Ⅳ yUyaM prabhau sarvvadAnandata| puna rvadAmi yUyam Anandata|

Ⅴ yuSmAkaM vinItatvaM sarvvamAnavai rjnjAyatAM, prabhuH sannidhau vidyatE|

Ⅵ yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAya nivEdayata|

Ⅶ tathA kRta IzvarIyA yA zAntiH sarvvAM buddhim atizEtE sA yuSmAkaM cittAni manAMsi ca khrISTE yIzau rakSiSyati|

Ⅷ hE bhrAtaraH, zESE vadAmi yadyat satyam AdaraNIyaM nyAyyaM sAdhu priyaM sukhyAtam anyENa yEna kEnacit prakArENa vA guNayuktaM prazaMsanIyaM vA bhavati tatraiva manAMsi nidhadhvaM|

Ⅸ yUyaM mAM dRSTvA zrutvA ca yadyat zikSitavantO gRhItavantazca tadEvAcarata tasmAt zAntidAyaka IzvarO yuSmAbhiH sArddhaM sthAsyati|

Ⅹ mamOpakArAya yuSmAkaM yA cintA pUrvvam AsIt kintu karmmadvAraM na prApnOt idAnIM sA punaraphalat ityasmin prabhau mama paramAhlAdO'jAyata|

Ⅺ ahaM yad dainyakAraNAd idaM vadAmi tannahi yatO mama yA kAcid avasthA bhavEt tasyAM santOSTum azikSayaM|

Ⅻ daridratAM bhOktuM zaknOmi dhanAPhyatAm api bhOktuM zaknOmi sarvvathA sarvvaviSayESu vinItO'haM pracuratAM kSudhAnjca dhanaM dainyanjcAvagatO'smi|

ⅩⅢ mama zaktidAyakEna khrISTEna sarvvamEva mayA zakyaM bhavati|

ⅩⅣ kintu yuSmAbhi rdainyanivAraNAya mAm upakRtya satkarmmAkAri|

ⅩⅤ hE philipIyalOkAH, susaMvAdasyOdayakAlE yadAhaM mAkidaniyAdEzAt pratiSThE tadA kEvalAn yuSmAn vinAparayA kayApi samityA saha dAnAdAnayO rmama kO'pi sambandhO nAsId iti yUyamapi jAnItha|

ⅩⅥ yatO yuSmAbhi rmama prayOjanAya thiSalanIkInagaramapi mAM prati punaH punardAnaM prESitaM|

ⅩⅦ ahaM yad dAnaM mRgayE tannahi kintu yuSmAkaM lAbhavarddhakaM phalaM mRgayE|

ⅩⅧ kintu mama kasyApyabhAvO nAsti sarvvaM pracuram AstE yata Izvarasya grAhyaM tuSTijanakaM sugandhinaivEdyasvarUpaM yuSmAkaM dAnaM ipAphraditAd gRhItvAhaM paritRptO'smi|

ⅩⅨ mamEzvarO'pi khrISTEna yIzunA svakIyavibhavanidhitaH prayOjanIyaM sarvvaviSayaM pUrNarUpaM yuSmabhyaM dEyAt|

ⅩⅩ asmAkaM piturIzvarasya dhanyavAdO'nantakAlaM yAvad bhavatu| AmEn|

ⅩⅪ yUyaM yIzukhrISTasyaikaikaM pavitrajanaM namaskuruta| mama saggibhrAtarO yUSmAn namaskurvvatE|

ⅩⅫ sarvvE pavitralOkA vizESataH kaisarasya parijanA yuSmAn namaskurvvatE|

ⅩⅩⅢ asmAkaM prabhO ryIzukhrISTasya prasAdaH sarvvAn yuSmAn prati bhUyAt| AmEn|