Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ khrISTAd yadi kimapi sAntvanaM kazcit prEmajAtO harSaH kinjcid AtmanaH samabhAgitvaM kAcid anukampA kRpA vA jAyatE tarhi yUyaM mamAhlAdaM pUrayanta

Ⅱ EkabhAvA EkaprEmANa Ekamanasa EkacESTAzca bhavata|

Ⅲ virOdhAd darpAd vA kimapi mA kuruta kintu namratayA svEbhyO'parAn viziSTAn manyadhvaM|

Ⅳ kEvalam AtmahitAya na cESTamAnAH parahitAyApi cESTadhvaM|

Ⅴ khrISTasya yIzO ryAdRzaH svabhAvO yuSmAkam api tAdRzO bhavatu|

Ⅵ sa IzvararUpI san svakIyAm IzvaratulyatAM zlAghAspadaM nAmanyata,

Ⅶ kintu svaM zUnyaM kRtvA dAsarUpI babhUva narAkRtiM lEbhE ca|

Ⅷ itthaM naramUrttim Azritya namratAM svIkRtya mRtyOrarthataH kruzIyamRtyOrEva bhOgAyAjnjAgrAhI babhUva|

Ⅸ tatkAraNAd IzvarO'pi taM sarvvOnnataM cakAra yacca nAma sarvvESAM nAmnAM zrESThaM tadEva tasmai dadau,

Ⅹ tatastasmai yIzunAmnE svargamartyapAtAlasthitaiH sarvvai rjAnupAtaH karttavyaH,

Ⅺ tAtasthEzvarasya mahimnE ca yIzukhrISTaH prabhuriti jihvAbhiH svIkarttavyaM|

Ⅻ atO hE priyatamAH, yuSmAbhi ryadvat sarvvadA kriyatE tadvat kEvalE mamOpasthitikAlE tannahi kintvidAnIm anupasthitE'pi mayi bahutarayatnEnAjnjAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|

ⅩⅢ yata Izvara Eva svakIyAnurOdhAd yuSmanmadhyE manaskAmanAM karmmasiddhinjca vidadhAti|

ⅩⅣ yUyaM kalahavivAdarvijatam AcAraM kurvvantO'nindanIyA akuTilA

ⅩⅤ Izvarasya niSkalagkAzca santAnAiva vakrabhAvAnAM kuTilAcAriNAnjca lOkAnAM madhyE tiSThata,

ⅩⅥ yatastESAM madhyE yUyaM jIvanavAkyaM dhArayantO jagatO dIpakA iva dIpyadhvE| yuSmAbhistathA kRtE mama yatnaH parizramO vA na niSphalO jAta ityahaM khrISTasya dinE zlAghAM karttuM zakSyAmi|

ⅩⅦ yuSmAkaM vizvAsArthakAya balidAnAya sEvanAya ca yadyapyahaM nivEditavyO bhavEyaM tathApi tEnAnandAmi sarvvESAM yuSmAkam AnandasyAMzI bhavAmi ca|

ⅩⅧ tadvad yUyamapyAnandata madIyAnandasyAMzinO bhavata ca|

ⅩⅨ yuSmAkam avasthAm avagatyAhamapi yat sAntvanAM prApnuyAM tadarthaM tImathiyaM tvarayA yuSmatsamIpaM prESayiSyAmIti prabhau pratyAzAM kurvvE|

ⅩⅩ yaH satyarUpENa yuSmAkaM hitaM cintayati tAdRza EkabhAvastasmAdanyaH kO'pi mama sannidhau nAsti|

ⅩⅪ yatO'parE sarvvE yIzOH khrISTasya viSayAn na cintayanta AtmaviSayAn cintayanti|

ⅩⅫ kintu tasya parIkSitatvaM yuSmAbhi rjnjAyatE yataH putrO yAdRk pituH sahakArI bhavati tathaiva susaMvAdasya paricaryyAyAM sa mama sahakArI jAtaH|

ⅩⅩⅢ ataEva mama bhAvidazAM jnjAtvA tatkSaNAt tamEva prESayituM pratyAzAM kurvvE

ⅩⅩⅣ svayam ahamapi tUrNaM yuSmatsamIpaM gamiSyAmItyAzAM prabhunA kurvvE|

ⅩⅩⅤ aparaM ya ipAphradItO mama bhrAtA karmmayuddhAbhyAM mama sahAyazca yuSmAkaM dUtO madIyOpakArAya pratinidhizcAsti yuSmatsamIpE tasya prESaNam Avazyakam amanyE|

ⅩⅩⅥ yataH sa yuSmAn sarvvAn akAgkSata yuSmAbhistasya rOgasya vArttAzrAvIti buddhvA paryyazOcacca|

ⅩⅩⅦ sa pIPayA mRtakalpO'bhavaditi satyaM kintvIzvarastaM dayitavAn mama ca duHkhAt paraM punarduHkhaM yanna bhavEt tadarthaM kEvalaM taM na dayitvA mAmapi dayitavAn|

ⅩⅩⅧ ataEva yUyaM taM vilOkya yat punarAnandEta mamApi duHkhasya hrAsO yad bhavEt tadartham ahaM tvarayA tam aprESayaM|

ⅩⅩⅨ atO yUyaM prabhOH kRtE sampUrNEnAnandEna taM gRhlIta tAdRzAn lOkAMzcAdaraNIyAn manyadhvaM|

ⅩⅩⅩ yatO mama sEvanE yuSmAkaM truTiM pUrayituM sa prANAn paNIkRtya khrISTasya kAryyArthaM mRtaprAyE'bhavat|

<- Philippians 1Philippians 3 ->