Link to home pageLanguagesLink to all Bible versions on this site
ⅩⅩⅧ
Ⅰ tataH paraM vizrAmavArasya zESE saptAhaprathamadinasya prabhOtE jAtE magdalInI mariyam anyamariyam ca zmazAnaM draSTumAgatA|

Ⅱ tadA mahAn bhUkampO'bhavat; paramEzvarIyadUtaH svargAdavaruhya zmazAnadvArAt pASANamapasAryya taduparyyupavivEza|

Ⅲ tadvadanaM vidyudvat tEjOmayaM vasanaM himazubhranjca|

Ⅳ tadAnIM rakSiNastadbhayAt kampitA mRtavad babhUvaH|

Ⅴ sa dUtO yOSitO jagAda, yUyaM mA bhaiSTa, kruzahatayIzuM mRgayadhvE tadahaM vEdmi|

Ⅵ sO'tra nAsti, yathAvadat tathOtthitavAn; Etat prabhOH zayanasthAnaM pazyata|

Ⅶ tUrNaM gatvA tacchiSyAn iti vadata, sa zmazAnAd udatiSThat, yuSmAkamagrE gAlIlaM yAsyati yUyaM tatra taM vIkSiSyadhvE, pazyatAhaM vArttAmimAM yuSmAnavAdiSaM|

Ⅷ tatastA bhayAt mahAnandAnjca zmazAnAt tUrNaM bahirbhUya tacchiSyAn vArttAM vaktuM dhAvitavatyaH| kintu ziSyAn vArttAM vaktuM yAnti, tadA yIzu rdarzanaM dattvA tA jagAda,

Ⅸ yuSmAkaM kalyANaM bhUyAt, tatastA Agatya tatpAdayOH patitvA praNEmuH|

Ⅹ yIzustA avAdIt, mA bibhIta, yUyaM gatvA mama bhrAtRn gAlIlaM yAtuM vadata, tatra tE mAM drakSyanti|

Ⅺ striyO gacchanti, tadA rakSiNAM kEcit puraM gatvA yadyad ghaTitaM tatsarvvaM pradhAnayAjakAn jnjApitavantaH|

Ⅻ tE prAcInaiH samaM saMsadaM kRtvA mantrayantO bahumudrAH sEnAbhyO dattvAvadan,

ⅩⅢ asmAsu nidritESu tacchiSyA yAminyAmAgatya taM hRtvAnayan, iti yUyaM pracArayata|

ⅩⅣ yadyEtadadhipatEH zrOtragOcarIbhavEt, tarhi taM bOdhayitvA yuSmAnaviSyAmaH|

ⅩⅤ tatastE mudrA gRhItvA zikSAnurUpaM karmma cakruH, yihUdIyAnAM madhyE tasyAdyApi kiMvadantI vidyatE|

ⅩⅥ EkAdaza ziSyA yIzunirUpitAgAlIlasyAdriM gatvA

ⅩⅦ tatra taM saMvIkSya praNEmuH, kintu kEcit sandigdhavantaH|

ⅩⅧ yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|

ⅩⅨ atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|

ⅩⅩ pazyata, jagadantaM yAvat sadAhaM yuSmAbhiH sAkaM tiSThAmi| iti|

<- Matthew 27