Link to home pageLanguagesLink to all Bible versions on this site
ⅩⅩⅣ
Ⅰ anantaraM yIzu ryadA mandirAd bahi rgacchati, tadAnIM ziSyAstaM mandiranirmmANaM darzayitumAgatAH|

Ⅱ tatO yIzustAnuvAca, yUyaM kimEtAni na pazyatha? yuSmAnahaM satyaM vadAmi, Etannicayanasya pASANaikamapyanyapASANEाpari na sthAsyati sarvvANi bhUmisAt kAriSyantE|

Ⅲ anantaraM tasmin jaitunaparvvatOpari samupaviSTE ziSyAstasya samIpamAgatya guptaM papracchuH, EtA ghaTanAH kadA bhaviSyanti? bhavata Agamanasya yugAntasya ca kiM lakSma? tadasmAn vadatu|

Ⅳ tadAnIM yIzustAnavOcat, avadhadvvaM, kOpi yuSmAn na bhramayEt|

Ⅴ bahavO mama nAma gRhlanta AgamiSyanti, khrISTO'hamEvEti vAcaM vadantO bahUn bhramayiSyanti|

Ⅵ yUyanjca saMgrAmasya raNasya cAPambaraM zrOSyatha, avadhadvvaM tEna canjcalA mA bhavata, EtAnyavazyaM ghaTiSyantE, kintu tadA yugAntO nahi|

Ⅶ aparaM dEzasya vipakSO dEzO rAjyasya vipakSO rAjyaM bhaviSyati, sthAnE sthAnE ca durbhikSaM mahAmArI bhUkampazca bhaviSyanti,

Ⅷ EtAni duHkhOpakramAH|

Ⅸ tadAnIM lOkA duHkhaM bhOjayituM yuSmAn parakarESu samarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaM sarvvadEzIyamanujAnAM samIpE ghRNArhA bhaviSyatha|

Ⅹ bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca EkO'paraM parakarESu samarpayiSyati|

Ⅺ tathA bahavO mRSAbhaviSyadvAdina upasthAya bahUn bhramayiSyanti|

Ⅻ duSkarmmaNAM bAhulyAnjca bahUnAM prEma zItalaM bhaviSyati|

ⅩⅢ kintu yaH kazcit zESaM yAvad dhairyyamAzrayatE, saEva paritrAyiSyatE|

ⅩⅣ aparaM sarvvadEzIyalOkAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyatE, EtAdRzi sati yugAnta upasthAsyati|

ⅩⅤ atO yat sarvvanAzakRdghRNArhaM vastu dAniyElbhaviSyadvadinA prOktaM tad yadA puNyasthAnE sthApitaM drakSyatha, (yaH paThati, sa budhyatAM)

ⅩⅥ tadAnIM yE yihUdIyadEzE tiSThanti, tE parvvatESu palAyantAM|

ⅩⅦ yaH kazcid gRhapRSThE tiSThati, sa gRhAt kimapi vastvAnEtum adhEा nAvarOhEt|

ⅩⅧ yazca kSEtrE tiSThati, sOpi vastramAnEtuM parAvRtya na yAyAt|

ⅩⅨ tadAnIM garbhiNIstanyapAyayitrINAM durgati rbhaviSyati|

ⅩⅩ atO yaSmAkaM palAyanaM zItakAlE vizrAmavArE vA yanna bhavEt, tadarthaM prArthayadhvam|

ⅩⅪ A jagadArambhAd EtatkAlaparyyanantaM yAdRzaH kadApi nAbhavat na ca bhaviSyati tAdRzO mahAklEzastadAnIm upasthAsyati|

ⅩⅫ tasya klEzasya samayO yadi hsvO na kriyEta, tarhi kasyApi prANinO rakSaNaM bhavituM na zaknuyAt, kintu manOnItamanujAnAM kRtE sa kAlO hsvIkariSyatE|

ⅩⅩⅢ aparanjca pazyata, khrISTO'tra vidyatE, vA tatra vidyatE, tadAnIM yadI kazcid yuSmAna iti vAkyaM vadati, tathApi tat na pratIt|

ⅩⅩⅣ yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|

ⅩⅩⅤ pazyata, ghaTanAtaH pUrvvaM yuSmAn vArttAm avAdiSam|

ⅩⅩⅥ ataH pazyata, sa prAntarE vidyata iti vAkyE kEnacit kathitEpi bahi rmA gacchata, vA pazyata, sOntaHpurE vidyatE, EtadvAkya uktEpi mA pratIta|

ⅩⅩⅦ yatO yathA vidyut pUrvvadizO nirgatya pazcimadizaM yAvat prakAzatE, tathA mAnuSaputrasyApyAgamanaM bhaviSyati|

ⅩⅩⅧ yatra zavastiSThati, tatrEva gRdhrA milanti|

ⅩⅩⅨ aparaM tasya klEzasamayasyAvyavahitaparatra sUryyasya tEjO lOpsyatE, candramA jyOsnAM na kariSyati, nabhasO nakSatrANi patiSyanti, gagaNIyA grahAzca vicaliSyanti|

ⅩⅩⅩ tadAnIm AkAzamadhyE manujasutasya lakSma darziSyatE, tatO nijaparAkramENa mahAtEjasA ca mEghArUPhaM manujasutaM nabhasAgacchantaM vilOkya pRthivyAH sarvvavaMzIyA vilapiSyanti|

ⅩⅩⅪ tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn prahESyati, tE vyOmna EkasImAtO'parasImAM yAvat caturdizastasya manOnItajanAn AnIya mElayiSyanti|

ⅩⅩⅫ uPumbarapAdapasya dRSTAntaM zikSadhvaM; yadA tasya navInAH zAkhA jAyantE, pallavAdizca nirgacchati, tadA nidAghakAlaH savidhO bhavatIti yUyaM jAnItha;

ⅩⅩⅩⅢ tadvad EtA ghaTanA dRSTvA sa samayO dvAra upAsthAd iti jAnIta|

ⅩⅩⅩⅣ yuSmAnahaM tathyaM vadAmi, idAnIntanajanAnAM gamanAt pUrvvamEva tAni sarvvANi ghaTiSyantE|

ⅩⅩⅩⅤ nabhOmEdinyO rluptayOrapi mama vAk kadApi na lOpsyatE|

ⅩⅩⅩⅥ aparaM mama tAtaM vinA mAnuSaH svargasthO dUtO vA kOpi taddinaM taddaNPanjca na jnjApayati|

ⅩⅩⅩⅦ aparaM nOhE vidyamAnE yAdRzamabhavat tAdRzaM manujasutasyAgamanakAlEpi bhaviSyati|

ⅩⅩⅩⅧ phalatO jalAplAvanAt pUrvvaM yaddinaM yAvat nOhaH pOtaM nArOhat, tAvatkAlaM yathA manuSyA bhOjanE pAnE vivahanE vivAhanE ca pravRttA Asan;

ⅩⅩⅩⅨ aparam AplAvitOyamAgatya yAvat sakalamanujAn plAvayitvA nAnayat, tAvat tE yathA na vidAmAsuH, tathA manujasutAgamanEpi bhaviSyati|

ⅩⅬ tadA kSEtrasthitayOrdvayOrEkO dhAriSyatE, aparastyAjiSyatE|

ⅩⅬⅠ tathA pESaNyA piMSatyOrubhayO ryOSitOrEkA dhAriSyatE'parA tyAjiSyatE|

ⅩⅬⅡ yuSmAkaM prabhuH kasmin daNPa AgamiSyati, tad yuSmAbhi rnAvagamyatE, tasmAt jAgrataH santastiSThata|

ⅩⅬⅢ kutra yAmE stEna AgamiSyatIti cEd gRhasthO jnjAtum azakSyat, tarhi jAgaritvA taM sandhiM karttitum avArayiSyat tad jAnIta|

ⅩⅬⅣ yuSmAbhiravadhIyatAM, yatO yuSmAbhi ryatra na budhyatE, tatraiva daNPE manujasuta AyAsyati|

ⅩⅬⅤ prabhu rnijaparivArAn yathAkAlaM bhOjayituM yaM dAsam adhyakSIkRtya sthApayati, tAdRzO vizvAsyO dhImAn dAsaH kaH?

ⅩⅬⅥ prabhurAgatya yaM dAsaM tathAcarantaM vIkSatE, saEva dhanyaH|

ⅩⅬⅦ yuSmAnahaM satyaM vadAmi, sa taM nijasarvvasvasyAdhipaM kariSyati|

ⅩⅬⅧ kintu prabhurAgantuM vilambata iti manasi cintayitvA yO duSTO dAsO

ⅩⅬⅨ 'paradAsAn praharttuM mattAnAM saggE bhOktuM pAtunjca pravarttatE,

Ⅼ sa dAsO yadA nApEkSatE, yanjca daNPaM na jAnAti, tatkAlaEva tatprabhurupasthAsyati|

ⅬⅠ tadA taM daNPayitvA yatra sthAnE rOdanaM dantagharSaNanjcAsAtE, tatra kapaTibhiH sAkaM taddazAM nirUpayiSyati|

<- Matthew 23Matthew 25 ->