Link to home pageLanguagesLink to all Bible versions on this site
ⅩⅩ
Ⅰ svargarAjyam EtAdRzA kEnacid gRhasyEna samaM, yO'tiprabhAtE nijadrAkSAkSEtrE kRSakAn niyOktuM gatavAn|

Ⅱ pazcAt taiH sAkaM dinaikabhRtiM mudrAcaturthAMzaM nirUpya tAn drAkSAkSEtraM prErayAmAsa|

Ⅲ anantaraM praharaikavElAyAM gatvA haTTE katipayAn niSkarmmakAn vilOkya tAnavadat,

Ⅳ yUyamapi mama drAkSAkSEtraM yAta, yuSmabhyamahaM yOgyabhRtiM dAsyAmi, tatastE vavrajuH|

Ⅴ punazca sa dvitIyatRtIyayOH praharayO rbahi rgatvA tathaiva kRtavAn|

Ⅵ tatO daNPadvayAvaziSTAyAM vElAyAM bahi rgatvAparAn katipayajanAn niSkarmmakAn vilOkya pRSTavAn, yUyaM kimartham atra sarvvaM dinaM niSkarmmANastiSThatha?

Ⅶ tE pratyavadan, asmAn na kOpi karmamaNi niyuMktE| tadAnIM sa kathitavAn, yUyamapi mama drAkSAkSEtraM yAta, tEna yOgyAM bhRtiM lapsyatha|

Ⅷ tadanantaraM sandhyAyAM satyAM saEva drAkSAkSEtrapatiradhyakSaM gadivAn, kRSakAn AhUya zESajanamArabhya prathamaM yAvat tEbhyO bhRtiM dEhi|

Ⅸ tEna yE daNPadvayAvasthitE samAyAtAstESAm EkaikO janO mudrAcaturthAMzaM prApnOt|

Ⅹ tadAnIM prathamaniyuktA janA AgatyAnumitavantO vayamadhikaM prapsyAmaH, kintu tairapi mudrAcaturthAMzO'lAbhi|

Ⅺ tatastE taM gRhItvA tEna kSEtrapatinA sAkaM vAgyuddhaM kurvvantaH kathayAmAsuH,

Ⅻ vayaM kRtsnaM dinaM tApaklEzau sOPhavantaH, kintu pazcAtAyA sE janA daNPadvayamAtraM parizrAntavantastE'smAbhiH samAnAMzAH kRtAH|

ⅩⅢ tataH sa tESAmEkaM pratyuvAca, hE vatsa, mayA tvAM prati kOpyanyAyO na kRtaH kiM tvayA matsamakSaM mudrAcaturthAMzO nAggIkRtaH?

ⅩⅣ tasmAt tava yat prApyaM tadAdAya yAhi, tubhyaM yati, pazcAtIyaniyuktalOkAyApi tati dAtumicchAmi|

ⅩⅤ svEcchayA nijadravyavyavaharaNaM kiM mayA na karttavyaM? mama dAtRtvAt tvayA kim IrSyAdRSTiH kriyatE?

ⅩⅥ ittham agrIyalOkAH pazcatIyA bhaviSyanti, pazcAtIyajanAzcagrIyA bhaviSyanti, ahUtA bahavaH kintvalpE manObhilaSitAH|

ⅩⅦ tadanantaraM yIzu ryirUzAlamnagaraM gacchan mArgamadhyE ziSyAn EkAntE vabhASE,

ⅩⅧ pazya vayaM yirUzAlamnagaraM yAmaH, tatra pradhAnayAjakAdhyApakAnAM karESu manuSyaputraH samarpiSyatE;

ⅩⅨ tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|

ⅩⅩ tadAnIM sivadIyasya nArI svaputrAvAdAya yIzOH samIpam Etya praNamya kanjcanAnugrahaM taM yayAcE|

ⅩⅪ tadA yIzustAM prOktavAn, tvaM kiM yAcasE? tataH sA babhASE, bhavatO rAjatvE mamAnayOH sutayOrEkaM bhavaddakSiNapArzvE dvitIyaM vAmapArzva upavESTum AjnjApayatu|

ⅩⅫ yIzuH pratyuvAca, yuvAbhyAM yad yAcyatE, tanna budhyatE, ahaM yEna kaMsEna pAsyAmi yuvAbhyAM kiM tEna pAtuM zakyatE? ahanjca yEna majjEnEna majjiSyE, yuvAbhyAM kiM tEna majjayituM zakyatE? tE jagaduH zakyatE|

ⅩⅩⅢ tadA sa uktavAn, yuvAM mama kaMsEnAvazyaM pAsyathaH, mama majjanEna ca yuvAmapi majjiSyEthE, kintu yESAM kRtE mattAtEna nirUpitam idaM tAn vihAyAnyaM kamapi maddakSiNapArzvE vAmapArzvE ca samupavEzayituM mamAdhikArO nAsti|

ⅩⅩⅣ EtAM kathAM zrutvAnyE dazaziSyAstau bhrAtarau prati cukupuH|

ⅩⅩⅤ kintu yIzuH svasamIpaM tAnAhUya jagAda, anyadEzIyalOkAnAM narapatayastAn adhikurvvanti, yE tu mahAntastE tAn zAsati, iti yUyaM jAnItha|

ⅩⅩⅥ kintu yuSmAkaM madhyE na tathA bhavEt, yuSmAkaM yaH kazcit mahAn bubhUSati, sa yuSmAn sEvEta;

ⅩⅩⅦ yazca yuSmAkaM madhyE mukhyO bubhUSati, sa yuSmAkaM dAsO bhavEt|

ⅩⅩⅧ itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|

ⅩⅩⅨ anantaraM yirIhOnagarAt tESAM bahirgamanasamayE tasya pazcAd bahavO lOkA vavrajuH|

ⅩⅩⅩ aparaM vartmapArzva upavizantau dvAvandhau tEna mArgENa yIzO rgamanaM nizamya prOccaiH kathayAmAsatuH, hE prabhO dAyUdaH santAna, AvayO rdayAM vidhEhi|

ⅩⅩⅪ tatO lOkAH sarvvE tuSNImbhavatamityuktvA tau tarjayAmAsuH; tathApi tau punaruccaiH kathayAmAsatuH hE prabhO dAyUdaH santAna, AvAM dayasva|

ⅩⅩⅫ tadAnIM yIzuH sthagitaH san tAvAhUya bhASitavAn, yuvayOH kRtE mayA kiM karttarvyaM? yuvAM kiM kAmayEthE?

ⅩⅩⅩⅢ tadA tAvuktavantau, prabhO nEtrANi nau prasannAni bhavEyuH|

ⅩⅩⅩⅣ tadAnIM yIzustau prati pramannaH san tayO rnEtrANi pasparza, tEnaiva tau suvIkSAnjcakrAtE tatpazcAt jagmutuzca|

<- Matthew 19Matthew 21 ->