Link to home pageLanguagesLink to all Bible versions on this site
ⅩⅦ
Ⅰ anantaraM SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM tatsahajaM yOhananjca gRhlan uccAdrE rviviktasthAnam Agatya tESAM samakSaM rUpamanyat dadhAra|

Ⅱ tEna tadAsyaM tEjasvi, tadAbharaNam AlOkavat pANParamabhavat|

Ⅲ anyacca tEna sAkaM saMlapantau mUsA Eliyazca tEbhyO darzanaM dadatuH|

Ⅳ tadAnIM pitarO yIzuM jagAda, hE prabhO sthitiratrAsmAkaM zubhA, yadi bhavatAnumanyatE, tarhi bhavadarthamEkaM mUsArthamEkam EliyArthanjcaikam iti trINi dUSyANi nirmmama|

Ⅴ EtatkathanakAla Eka ujjavalaH payOdastESAmupari chAyAM kRtavAn, vAridAd ESA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantOSa Etasya vAkyaM yUyaM nizAmayata|

Ⅵ kintu vAcamEtAM zRNvantaEva ziSyA mRzaM zagkamAnA nyubjA nyapatan|

Ⅶ tadA yIzurAgatya tESAM gAtrANi spRzan uvAca, uttiSThata, mA bhaiSTa|

Ⅷ tadAnIM nEtrANyunmIlya yIzuM vinA kamapi na dadRzuH|

Ⅸ tataH param adrEravarOhaNakAlE yIzustAn ityAdidEza, manujasutasya mRtAnAM madhyAdutthAnaM yAvanna jAyatE, tAvat yuSmAbhirEtaddarzanaM kasmaicidapi na kathayitavyaM|

Ⅹ tadA ziSyAstaM papracchuH, prathamam Eliya AyAsyatIti kuta upAdhyAyairucyatE?

Ⅺ tatO yIzuH pratyavAdIt, EliyaH prAgEtya sarvvANi sAdhayiSyatIti satyaM,

Ⅻ kintvahaM yuSmAn vacmi, Eliya Etya gataH, tE tamaparicitya tasmin yathEcchaM vyavajahuH; manujasutEnApi tESAmantikE tAdRg duHkhaM bhOktavyaM|

ⅩⅢ tadAnIM sa majjayitAraM yOhanamadhi kathAmEtAM vyAhRtavAn, itthaM tacchiSyA bubudhirE|

ⅩⅣ pazcAt tESu jananivahasyAntikamAgatESu kazcit manujastadantikamEtya jAnUnI pAtayitvA kathitavAn,

ⅩⅤ hE prabhO, matputraM prati kRpAM vidadhAtu, sOpasmArAmayEna bhRzaM vyathitaH san punaH puna rvahnau muhu rjalamadhyE patati|

ⅩⅥ tasmAd bhavataH ziSyANAM samIpE tamAnayaM kintu tE taM svAsthaM karttuM na zaktAH|

ⅩⅦ tadA yIzuH kathitavAn rE avizvAsinaH, rE vipathagAminaH, punaH katikAlAn ahaM yuSmAkaM sannidhau sthAsyAmi? katikAlAn vA yuSmAn sahiSyE? tamatra mamAntikamAnayata|

ⅩⅧ pazcAd yIzunA tarjataEva sa bhUtastaM vihAya gatavAn, taddaNPaEva sa bAlakO nirAmayO'bhUt|

ⅩⅨ tataH ziSyA guptaM yIzumupAgatya babhASirE, kutO vayaM taM bhUtaM tyAjayituM na zaktAH?

ⅩⅩ yIzunA tE prOktAH, yuSmAkamapratyayAt;

ⅩⅪ yuSmAnahaM tathyaM vacmi yadi yuSmAkaM sarSapaikamAtrOpi vizvAsO jAyatE, tarhi yuSmAbhirasmin zailE tvamitaH sthAnAt tat sthAnaM yAhIti brUtE sa tadaiva caliSyati, yuSmAkaM kimapyasAdhyanjca karmma na sthAsyAti| kintu prArthanOpavAsau vinaitAdRzO bhUtO na tyAjyEta|

ⅩⅫ aparaM tESAM gAlIlpradEzE bhramaNakAlE yIzunA tE gaditAH, manujasutO janAnAM karESu samarpayiSyatE tai rhaniSyatE ca,

ⅩⅩⅢ kintu tRtIyE'hi्na ma utthApiSyatE, tEna tE bhRzaM duHkhitA babhUvaH|

ⅩⅩⅣ tadanantaraM tESu kapharnAhUmnagaramAgatESu karasaMgrAhiNaH pitarAntikamAgatya papracchuH, yuSmAkaM guruH kiM mandirArthaM karaM na dadAti? tataH pitaraH kathitavAn dadAti|

ⅩⅩⅤ tatastasmin gRhamadhyamAgatE tasya kathAkathanAt pUrvvamEva yIzuruvAca, hE zimOn, mEdinyA rAjAnaH svasvApatyEbhyaH kiM vidEzibhyaH kEbhyaH karaM gRhlanti? atra tvaM kiM budhyasE? tataH pitara uktavAn, vidEzibhyaH|

ⅩⅩⅥ tadA yIzuruktavAn, tarhi santAnA muktAH santi|

ⅩⅩⅦ tathApi yathAsmAbhistESAmantarAyO na janyatE, tatkRtE jaladhEstIraM gatvA vaPizaM kSipa, tEnAdau yO mIna utthAsyati, taM ghRtvA tanmukhE mOcitE tOlakaikaM rUpyaM prApsyasi, tad gRhItvA tava mama ca kRtE tEbhyO dEhi|

<- Matthew 16Matthew 18 ->