Link to home pageLanguagesLink to all Bible versions on this site
ⅩⅤ
Ⅰ aparaM yirUzAlamnagarIyAH katipayA adhyApakAH phirUzinazca yIzOH samIpamAgatya kathayAmAsuH,

Ⅱ tava ziSyAH kimartham aprakSAlitakarai rbhakSitvA paramparAgataM prAcInAnAM vyavahAraM lagvantE?

Ⅲ tatO yIzuH pratyuvAca, yUyaM paramparAgatAcArENa kuta IzvarAjnjAM lagvadhvE|

Ⅳ Izvara ityAjnjApayat, tvaM nijapitarau saMmanyEthAH, yEna ca nijapitarau nindyEtE, sa nizcitaM mriyEta;

Ⅴ kintu yUyaM vadatha, yaH svajanakaM svajananIM vA vAkyamidaM vadati, yuvAM mattO yallabhEthE, tat nyavidyata,

Ⅵ sa nijapitarau puna rna saMmaMsyatE| itthaM yUyaM paramparAgatEna svESAmAcArENEzvarIyAjnjAM lumpatha|

Ⅶ rE kapaTinaH sarvvE yizayiyO yuSmAnadhi bhaviSyadvacanAnyEtAni samyag uktavAn|

Ⅷ vadanai rmanujA EtE samAyAnti madantikaM| tathAdharai rmadIyanjca mAnaM kurvvanti tE narAH|

Ⅸ kintu tESAM manO mattO vidUraEva tiSThati| zikSayantO vidhIn nrAjnjA bhajantE mAM mudhaiva tE|

Ⅹ tatO yIzu rlOkAn AhUya prOktavAn, yUyaM zrutvA budhyadhbaM|

Ⅺ yanmukhaM pravizati, tat manujam amEdhyaM na karOti, kintu yadAsyAt nirgacchati, tadEva mAnuSamamEdhyI karOtI|

Ⅻ tadAnIM ziSyA Agatya tasmai kathayAnjcakruH, EtAM kathAM zrutvA phirUzinO vyarajyanta, tat kiM bhavatA jnjAyatE?

ⅩⅢ sa pratyavadat, mama svargasthaH pitA yaM kanjcidagkuraM nArOpayat, sa utpAvdyatE|

ⅩⅣ tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|

ⅩⅤ tadA pitarastaM pratyavadat, dRSTAntamimamasmAn bOdhayatu|

ⅩⅥ yIzunA prOktaM, yUyamadya yAvat kimabOdhAH stha?

ⅩⅦ kathAmimAM kiM na budhyadhbE ? yadAsyaM prEvizati, tad udarE patan bahirniryAti,

ⅩⅧ kintvAsyAd yanniryAti, tad antaHkaraNAt niryAtatvAt manujamamEdhyaM karOti|

ⅩⅨ yatO'ntaHkaraNAt kucintA badhaH pAradArikatA vEzyAgamanaM cairyyaM mithyAsAkSyam IzvaranindA caitAni sarvvANi niryyAnti|

ⅩⅩ EtAni manuSyamapavitrI kurvvanti kintvaprakSAlitakarENa bhOjanaM manujamamEdhyaM na karOti|

ⅩⅪ anantaraM yIzustasmAt sthAnAt prasthAya sOrasIdOnnagarayOH sImAmupatasyau|

ⅩⅫ tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|

ⅩⅩⅢ kintu yIzustAM kimapi nOktavAn, tataH ziSyA Agatya taM nivEdayAmAsuH, ESA yOSid asmAkaM pazcAd uccairAhUyAgacchati, EnAM visRjatu|

ⅩⅩⅣ tadA sa pratyavadat, isrAyElgOtrasya hAritamESAn vinA kasyApyanyasya samIpaM nAhaM prESitOsmi|

ⅩⅩⅤ tataH sA nArIsamAgatya taM praNamya jagAda, hE prabhO mAmupakuru|

ⅩⅩⅥ sa uktavAn, bAlakAnAM bhakSyamAdAya sAramEyEbhyO dAnaM nOcitaM|

ⅩⅩⅦ tadA sA babhASE, hE prabhO, tat satyaM, tathApi prabhO rbhanjcAd yaducchiSTaM patati, tat sAramEyAH khAdanti|

ⅩⅩⅧ tatO yIzuH pratyavadat, hE yOSit, tava vizvAsO mahAn tasmAt tava manObhilaSitaM sidyyatu, tEna tasyAH kanyA tasminnEva daNPE nirAmayAbhavat|

ⅩⅩⅨ anantaraM yIzastasmAt sthAnAt prasthAya gAlIlsAgarasya sannidhimAgatya dharAdharamAruhya tatrOpavivEza|

ⅩⅩⅩ pazcAt jananivahO bahUn khanjcAndhamUkazuSkakaramAnuSAn AdAya yIzOH samIpamAgatya taccaraNAntikE sthApayAmAsuH, tataH sA tAn nirAmayAn akarOt|

ⅩⅩⅪ itthaM mUkA vAkyaM vadanti, zuSkakarAH svAsthyamAyAnti, paggavO gacchanti, andhA vIkSantE, iti vilOkya lOkA vismayaM manyamAnA isrAyEla IzvaraM dhanyaM babhASirE|

ⅩⅩⅫ tadAnIM yIzuH svaziSyAn AhUya gaditavAn, EtajjananivahESu mama dayA jAyatE, EtE dinatrayaM mayA sAkaM santi, ESAM bhakSyavastu ca kanjcidapi nAsti, tasmAdahamEtAnakRtAhArAn na visrakSyAmi, tathAtvE vartmamadhyE klAmyESuH|

ⅩⅩⅩⅢ tadA ziSyA UcuH, Etasmin prAntaramadhya EtAvatO martyAn tarpayituM vayaM kutra pUpAn prApsyAmaH?

ⅩⅩⅩⅣ yIzurapRcchat, yuSmAkaM nikaTE kati pUpA AsatE? ta UcuH, saptapUpA alpAH kSudramInAzca santi|

ⅩⅩⅩⅤ tadAnIM sa lOkanivahaM bhUmAvupavESTum Adizya

ⅩⅩⅩⅥ tAn saptapUpAn mInAMzca gRhlan IzvarIyaguNAn anUdya bhaMktvA ziSyEbhyO dadau, ziSyA lOkEbhyO daduH|

ⅩⅩⅩⅦ tataH sarvvE bhuktvA tRptavantaH; tadavaziSTabhakSyENa saptaPalakAn paripUryya saMjagRhuH|

ⅩⅩⅩⅧ tE bhOktArO yOSitO bAlakAMzca vihAya prAyENa catuHsahasrANi puruSA Asan|

ⅩⅩⅩⅨ tataH paraM sa jananivahaM visRjya tarimAruhya magdalApradEzaM gatavAn|

<- Matthew 14Matthew 16 ->