Link to home pageLanguagesLink to all Bible versions on this site
ⅩⅣ
Ⅰ tadAnIM rAjA hErOd yIzO ryazaH zrutvA nijadAsEyAn jagAd,

Ⅱ ESa majjayitA yOhan, pramitEbhayastasyOtthAnAt tEnEtthamadbhutaM karmma prakAzyatE|

Ⅲ purA hErOd nijabhrAtu: philipO jAyAyA hErOdIyAyA anurOdhAd yOhanaM dhArayitvA baddhA kArAyAM sthApitavAn|

Ⅳ yatO yOhan uktavAn, EtsayAH saMgrahO bhavatO nOcitaH|

Ⅴ tasmAt nRpatistaM hantumicchannapi lOkEbhyO vibhayAnjcakAra; yataH sarvvE yOhanaM bhaviSyadvAdinaM mEnirE|

Ⅵ kintu hErOdO janmAhIyamaha upasthitE hErOdIyAyA duhitA tESAM samakSaM nRtitvA hErOdamaprINyat|

Ⅶ tasmAt bhUpatiH zapathaM kurvvan iti pratyajnjAsIt, tvayA yad yAcyatE, tadEvAhaM dAsyAmi|

Ⅷ sA kumArI svIyamAtuH zikSAM labdhA babhASE, majjayituryOhana uttamAggaM bhAjanE samAnIya mahyaM vizrANaya|

Ⅸ tatO rAjA zuzOca, kintu bhOjanAyOpavizatAM sagginAM svakRtazapathasya cAnurOdhAt tat pradAtuma AdidEza|

Ⅹ pazcAt kArAM prati naraM prahitya yOhana uttamAggaM chittvA

Ⅺ tat bhAjana AnAyya tasyai kumAryyai vyazrANayat, tataH sA svajananyAH samIpaM tanninAya|

Ⅻ pazcAt yOhanaH ziSyA Agatya kAyaM nItvA zmazAnE sthApayAmAsustatO yIzOH sannidhiM vrajitvA tadvArttAM babhASirE|

ⅩⅢ anantaraM yIzuriti nizabhya nAvA nirjanasthAnam EkAkI gatavAn, pazcAt mAnavAstat zrutvA nAnAnagarEbhya Agatya padaistatpazcAd IyuH|

ⅩⅣ tadAnIM yIzu rbahirAgatya mahAntaM jananivahaM nirIkSya tESu kAruNikaH man tESAM pIPitajanAn nirAmayAn cakAra|

ⅩⅤ tataH paraM sandhyAyAM ziSyAstadantikamAgatya kathayAnjcakruH, idaM nirjanasthAnaM vElApyavasannA; tasmAt manujAn svasvagrAmaM gantuM svArthaM bhakSyANi krEtunjca bhavAn tAn visRjatu|

ⅩⅥ kintu yIzustAnavAdIt, tESAM gamanE prayOjanaM nAsti, yUyamEva tAn bhOjayata|

ⅩⅦ tadA tE pratyavadan, asmAkamatra pUpapanjcakaM mInadvayanjcAstE|

ⅩⅧ tadAnIM tEnOktaM tAni madantikamAnayata|

ⅩⅨ anantaraM sa manujAn yavasOparyyupavESTum AjnjApayAmAsa; apara tat pUpapanjcakaM mInadvayanjca gRhlan svargaM prati nirIkSyEzvarIyaguNAn anUdya bhaMktvA ziSyEbhyO dattavAn, ziSyAzca lOkEbhyO daduH|

ⅩⅩ tataH sarvvE bhuktvA paritRptavantaH, tatastadavaziSTabhakSyaiH pUrNAn dvAdazaPalakAn gRhItavantaH|

ⅩⅪ tE bhOktAraH strIrbAlakAMzca vihAya prAyENa panjca sahasrANi pumAMsa Asan|

ⅩⅫ tadanantaraM yIzu rlOkAnAM visarjanakAlE ziSyAn taraNimArOPhuM svAgrE pAraM yAtunjca gAPhamAdiSTavAn|

ⅩⅩⅢ tatO lOkESu visRSTESu sa viviktE prArthayituM girimEkaM gatvA sandhyAM yAvat tatraikAkI sthitavAn|

ⅩⅩⅣ kintu tadAnIM sammukhavAtatvAt saritpatE rmadhyE taraggaistaraNirdOlAyamAnAbhavat|

ⅩⅩⅤ tadA sa yAminyAzcaturthapraharE padbhyAM vrajan tESAmantikaM gatavAn|

ⅩⅩⅥ kintu ziSyAstaM sAgarOpari vrajantaM vilOkya samudvignA jagaduH, ESa bhUta iti zagkamAnA uccaiH zabdAyAnjcakrirE ca|

ⅩⅩⅦ tadaiva yIzustAnavadat, susthirA bhavata, mA bhaiSTa, ESO'ham|

ⅩⅩⅧ tataH pitara ityuktavAn, hE prabhO, yadi bhavAnEva, tarhi mAM bhavatsamIpaM yAtumAjnjApayatu|

ⅩⅩⅨ tataH tEnAdiSTaH pitarastaraNitO'varuhya yIzEाrantikaM prAptuM tOyOpari vavrAja|

ⅩⅩⅩ kintu pracaNPaM pavanaM vilOkya bhayAt tOyE maMktum ArEbhE, tasmAd uccaiH zabdAyamAnaH kathitavAn, hE prabhO, mAmavatu|

ⅩⅩⅪ yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stOkapratyayin tvaM kutaH samazEthAH?

ⅩⅩⅫ anantaraM tayOstaraNimArUPhayOH pavanO nivavRtE|

ⅩⅩⅩⅢ tadAnIM yE taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamEvEzvarasutaH|

ⅩⅩⅩⅣ anantaraM pAraM prApya tE ginESarannAmakaM nagaramupatasthuH,

ⅩⅩⅩⅤ tadA tatratyA janA yIzuM paricIya taddEzsya caturdizO vArttAM prahitya yatra yAvantaH pIPitA Asan, tAvataEva tadantikamAnayAmAsuH|

ⅩⅩⅩⅥ aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvantO janAstat sparzaM cakrirE, tE sarvvaEva nirAmayA babhUvuH|

<- Matthew 13Matthew 15 ->